प्राणिन्

維基詞典,自由的多語言詞典

梵语[编辑]

其他書寫系統[编辑]

词源[编辑]

源自प्राण (prāṇa, 生命) +‎ -इन् (-in)

发音[编辑]

形容词[编辑]

प्राणिन् (prāṇin)

  1. 呼吸的,活著

变格[编辑]

प्राणिन् (prāṇin)的陽性in-詞幹變格
單數 雙數 複數
主格 प्राणी
prāṇī
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
呼格 प्राणिन्
prāṇin
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
賓格 प्राणिनम्
prāṇinam
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
工具格 प्राणिना
prāṇinā
प्राणिभ्याम्
prāṇibhyām
प्राणिभिः
prāṇibhiḥ
與格 प्राणिने
prāṇine
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
奪格 प्राणिनः
prāṇinaḥ
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
屬格 प्राणिनः
prāṇinaḥ
प्राणिनोः
prāṇinoḥ
प्राणिनाम्
prāṇinām
方位格 प्राणिनि
prāṇini
प्राणिनोः
prāṇinoḥ
प्राणिषु
prāṇiṣu
備注
  • ¹吠陀
प्राणिन् (prāṇin)的陰性in-詞幹變格
單數 雙數 複數
主格 प्राणी
prāṇī
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
呼格 प्राणिन्
prāṇin
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
賓格 प्राणिनम्
prāṇinam
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
工具格 प्राणिना
prāṇinā
प्राणिभ्याम्
prāṇibhyām
प्राणिभिः
prāṇibhiḥ
與格 प्राणिने
prāṇine
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
奪格 प्राणिनः
prāṇinaḥ
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
屬格 प्राणिनः
prāṇinaḥ
प्राणिनोः
prāṇinoḥ
प्राणिनाम्
prāṇinām
方位格 प्राणिनि
prāṇini
प्राणिनोः
prāṇinoḥ
प्राणिषु
prāṇiṣu
備注
  • ¹吠陀
प्राणिन् (prāṇin)的中性in-詞幹變格
單數 雙數 複數
主格 प्राणि
prāṇi
प्राणिनी
prāṇinī
प्राणीनि
prāṇīni
呼格 प्राणिनि
prāṇini
प्राणिनी
prāṇinī
प्राणीनि
prāṇīni
賓格 प्राणि
prāṇi
प्राणिनी
prāṇinī
प्राणीनि
prāṇīni
工具格 प्राणिना
prāṇinā
प्राणिभ्याम्
prāṇibhyām
प्राणिभिः
prāṇibhiḥ
與格 प्राणिने
prāṇine
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
奪格 प्राणिनः
prāṇinaḥ
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
屬格 प्राणिनः
prāṇinaḥ
प्राणिनोः
prāṇinoḥ
प्राणिनाम्
prāṇinām
方位格 प्राणिनि
prāṇini
प्राणिनोः
prāṇinoḥ
प्राणिषु
prāṇiṣu

名词[编辑]

प्राणिन् (prāṇinm

  1. 活物生物動物

变格[编辑]

प्राणिन् (prāṇin)的陽性in-詞幹變格
單數 雙數 複數
主格 प्राणी
prāṇī
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
呼格 प्राणिन्
prāṇin
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
賓格 प्राणिनम्
prāṇinam
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
工具格 प्राणिना
prāṇinā
प्राणिभ्याम्
prāṇibhyām
प्राणिभिः
prāṇibhiḥ
與格 प्राणिने
prāṇine
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
奪格 प्राणिनः
prāṇinaḥ
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
屬格 प्राणिनः
prāṇinaḥ
प्राणिनोः
prāṇinoḥ
प्राणिनाम्
prāṇinām
方位格 प्राणिनि
prāṇini
प्राणिनोः
prāṇinoḥ
प्राणिषु
prāṇiṣu
備注
  • ¹吠陀