प्रहार

維基詞典,自由的多語言詞典

印地語[编辑]

詞源[编辑]

古典借詞,源自梵語 प्रहार (prahāra)

發音[编辑]

名詞[编辑]

प्रहार (prahārm (烏爾都語寫法 پرہار)

  1. 襲擊攻擊
    近義詞: वार (vār)आक्रमण (ākramaṇ)हमला (hamlā)धावा (dhāvā)चढ़ाई (caṛhāī)
    सेना ने दुशमन पर कई प्रहार किये।
    senā ne duśman par kaī prahār kiye.
    軍隊對敵人實施了多場打擊

變格[编辑]

派生詞彙[编辑]

延伸閱讀[编辑]

梵語[编辑]

其他形式[编辑]

名詞[编辑]

प्रहार (prahāram

  1. 打擊攻擊

變格[编辑]

प्रहार (prahāra)的陽性a-詞幹變格
單數 雙數 複數
主格 प्रहारः
prahāraḥ
प्रहारौ
prahārau
प्रहाराः / प्रहारासः¹
prahārāḥ / prahārāsaḥ¹
呼格 प्रहार
prahāra
प्रहारौ
prahārau
प्रहाराः / प्रहारासः¹
prahārāḥ / prahārāsaḥ¹
賓格 प्रहारम्
prahāram
प्रहारौ
prahārau
प्रहारान्
prahārān
工具格 प्रहारेण
prahāreṇa
प्रहाराभ्याम्
prahārābhyām
प्रहारैः / प्रहारेभिः¹
prahāraiḥ / prahārebhiḥ¹
與格 प्रहाराय
prahārāya
प्रहाराभ्याम्
prahārābhyām
प्रहारेभ्यः
prahārebhyaḥ
奪格 प्रहारात्
prahārāt
प्रहाराभ्याम्
prahārābhyām
प्रहारेभ्यः
prahārebhyaḥ
屬格 प्रहारस्य
prahārasya
प्रहारयोः
prahārayoḥ
प्रहाराणाम्
prahārāṇām
方位格 प्रहारे
prahāre
प्रहारयोः
prahārayoḥ
प्रहारेषु
prahāreṣu
備注
  • ¹吠陀