धूमकेतु

維基詞典,自由的多語言詞典

印地語[编辑]

詞源[编辑]

源自梵語 धूमकेतु (dhūmaketu),字面意思為“煙星”。

名詞[编辑]

धूमकेतु (dhūmketum

  1. 彗星

變格[编辑]


变格


梵語[编辑]

名詞[编辑]

धूमकेतु (dhūmaketum

  1. 彗星

變格[编辑]

धूमकेतु (dhūmaketu)的陽性u-詞幹變格
單數 雙數 複數
主格 धूमकेतुः
dhūmaketuḥ
धूमकेतू
dhūmaketū
धूमकेतवः
dhūmaketavaḥ
呼格 धूमकेतो
dhūmaketo
धूमकेतू
dhūmaketū
धूमकेतवः
dhūmaketavaḥ
賓格 धूमकेतुम्
dhūmaketum
धूमकेतू
dhūmaketū
धूमकेतून्
dhūmaketūn
工具格 धूमकेतुना / धूमकेत्वा¹
dhūmaketunā / dhūmaketvā¹
धूमकेतुभ्याम्
dhūmaketubhyām
धूमकेतुभिः
dhūmaketubhiḥ
與格 धूमकेतवे / धूमकेत्वे²
dhūmaketave / dhūmaketve²
धूमकेतुभ्याम्
dhūmaketubhyām
धूमकेतुभ्यः
dhūmaketubhyaḥ
奪格 धूमकेतोः / धूमकेत्वः²
dhūmaketoḥ / dhūmaketvaḥ²
धूमकेतुभ्याम्
dhūmaketubhyām
धूमकेतुभ्यः
dhūmaketubhyaḥ
屬格 धूमकेतोः / धूमकेत्वः²
dhūmaketoḥ / dhūmaketvaḥ²
धूमकेत्वोः
dhūmaketvoḥ
धूमकेतूनाम्
dhūmaketūnām
方位格 धूमकेतौ
dhūmaketau
धूमकेत्वोः
dhūmaketvoḥ
धूमकेतुषु
dhūmaketuṣu
備注
  • ¹吠陀
  • ²較不常見

派生語彙[编辑]