जिह्वा

維基詞典,自由的多語言詞典

梵语[编辑]

其他形式[编辑]

词源[编辑]

源自原始印度-雅利安語 *ȷ́iźʰwáH,源自原始印度-伊朗語 *ȷ́iȷ́ʰwáH(對比卡姆卡塔-維利語 dić阿維斯陀語 𐬵𐬌𐬰𐬎𐬎𐬁 (hizuuā)波斯語 زبان (zabân)),源自原始印歐語 *dn̥ǵʰwéh₂s。與古典亞美尼亞語 լեզու (lezu)哥特語 𐍄𐌿𐌲𐌲𐍉 (tuggō)拉丁語 lingua教會斯拉夫語 ѩзꙑкъ (językŭ)古普魯士語 insuwis英語 tongue同源。

发音[编辑]

名词[编辑]

जिह्वा (jihvā́f

  1. 舌头

变格[编辑]

जिह्वा (jihvā́)的陰性ā-詞幹變格
單數 雙數 複數
主格 जिह्वा
jihvā́
जिह्वे
jihvé
जिह्वाः
jihvā́ḥ
呼格 जिह्वे
jíhve
जिह्वे
jíhve
जिह्वाः
jíhvāḥ
賓格 जिह्वाम्
jihvā́m
जिह्वे
jihvé
जिह्वाः
jihvā́ḥ
工具格 जिह्वया / जिह्वा¹
jihváyā / jihvā́¹
जिह्वाभ्याम्
jihvā́bhyām
जिह्वाभिः
jihvā́bhiḥ
與格 जिह्वायै
jihvā́yai
जिह्वाभ्याम्
jihvā́bhyām
जिह्वाभ्यः
jihvā́bhyaḥ
奪格 जिह्वायाः
jihvā́yāḥ
जिह्वाभ्याम्
jihvā́bhyām
जिह्वाभ्यः
jihvā́bhyaḥ
屬格 जिह्वायाः
jihvā́yāḥ
जिह्वयोः
jihváyoḥ
जिह्वानाम्
jihvā́nām
方位格 जिह्वायाम्
jihvā́yām
जिह्वयोः
jihváyoḥ
जिह्वासु
jihvā́su
備注
  • ¹吠陀

借詞[编辑]

  • 泰盧固語: జిహ్వ (jihva)
  • 圖陸語: ಜಿಹ್ವೆ (jihve)

派生語彙[编辑]

  • Ardhamagadhi Prakrit: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)
  • 達爾德語:
    • 達梅里語: [script needed] (žip)
    • 多馬基語: [script needed] (ǰiba)
    • 加瓦爾-巴蒂語: [script needed] (zib), [script needed] (zip)
    • 格蘭加里語: [script needed] (zip)
    • 印度河科希斯坦語: [script needed] (zīb)
    • 卡拉米語: [script needed] (ǰib)
    • 卡拉什語: [script needed] (ǰip)
    • 克什米爾語: زؠو (zyav)
    • 科希斯坦希納語: [script needed] (ǰib)
    • 東北帕沙伊語: [script needed] (zīp)
    • 西北帕沙伊語: [script needed] (ǰib)
    • 帕盧拉語: [script needed] (ǰhip)
    • 沙維語: [script needed] (žiba)
    • 希納語: [script needed] (ǰip)
    • 舒馬斯梯語: [script needed] (zīb)
    • Tirahi: [script needed] (ǰub)
    • 托瓦利語: [script needed] (ǰīb)
    • 沃塔普里-卡塔卡萊語: [script needed] (zib)
  • 赫魯普拉克里特語:
  • 摩揭陀普拉克里特語: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)
  • 馬哈拉施特拉普拉克里特語: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)
  • 巴利語: jivhā
  • 首羅犀那語: 𑀚𑀺𑀩𑁆𑀪𑀸 (jibbhā)

参见[编辑]