जल

維基詞典,自由的多語言詞典

博傑普爾語[编辑]

詞源[编辑]

源自梵語 जल (jala)

名詞[编辑]

जल (jalm (Kaithi字母 𑂔𑂪)

印地語[编辑]

印地語維基百科有一篇文章關於:
維基百科 hi

詞源[编辑]

源自梵語 जल (jala)

發音[编辑]

名詞[编辑]

जल (jalm (烏爾都字母寫法جل)

近義詞[编辑]

派生詞[编辑]

馬拉地語[编辑]

其他寫法[编辑]

詞源[编辑]

源自梵語 जल (jala)

名詞[编辑]

जल (jaln

近義詞[编辑]

尼泊爾語[编辑]

詞源[编辑]

源自梵語 जल (jala)

名詞[编辑]

जल (jala)

近義詞[编辑]

巴利語[编辑]

名詞[编辑]

जल (jalan

  1. jala的天城文寫法。

梵語[编辑]

詞源1[编辑]

源自जल् (jal, to be sharp; to be stiff or dull)

發音[编辑]

形容詞[编辑]

जल (jalá)

  1. 愚笨

變格[编辑]

जल 的陽性 a-詞幹變格
主格單數 जलः (jalaḥ)
屬格單數 जलस्य (jalasya)
單數 雙數 複數
主格 जलः (jalaḥ) जलौ (jalau) जलाः (jalāḥ)
呼格 जल (jala) जलौ (jalau) जलाः (jalāḥ)
賓格 जलम् (jalam) जलौ (jalau) जलान् (jalān)
工具格 जलेन (jalena) जलाभ्याम् (jalābhyām) जलैः (jalaiḥ)
與格 जलाय (jalāya) जलाभ्याम् (jalābhyām) जलेभ्यः (jalebhyaḥ)
離格 जलात् (jalāt) जलाभ्याम् (jalābhyām) जलेभ्यः (jalebhyaḥ)
屬格 जलस्य (jalasya) जलयोः (jalayoḥ) जलानाम् (jalānām)
位格 जले (jale) जलयोः (jalayoḥ) जलेषु (jaleṣu)
जल 的陰性 ā-詞幹變格
主格單數 जला (jalā)
屬格單數 जलायाः (jalāyāḥ)
單數 雙數 複數
主格 जला (jalā) जले (jale) जलाः (jalāḥ)
呼格 जले (jale) जले (jale) जलाः (jalāḥ)
賓格 जलाम् (jalām) जले (jale) जलाः (jalāḥ)
工具格 जलया (jalayā) जलाभ्याम् (jalābhyām) जलाभिः (jalābhiḥ)
與格 जलायै (jalāyai) जलाभ्याम् (jalābhyām) जलाभ्यः (jalābhyaḥ)
離格 जलायाः (jalāyāḥ) जलाभ्याम् (jalābhyām) जलाभ्यः (jalābhyaḥ)
屬格 जलायाः (jalāyāḥ) जलयोः (jalayoḥ) जलानाम् (jalānām)
位格 जलायाम् (jalāyām) जलयोः (jalayoḥ) जलासु (jalāsu)
जल 的中性 a-詞幹變格
主格單數 जलम् (jalam)
屬格單數 जलस्य (jalasya)
單數 雙數 複數
主格 जलम् (jalam) जले (jale) जलानि (jalāni)
呼格 जल (jala) जले (jale) जलानि (jalāni)
賓格 जलम् (jalam) जले (jale) जलानि (jalāni)
工具格 जलेन (jalena) जलाभ्याम् (jalābhyām) जलैः (jalaiḥ)
與格 जलाय (jalāya) जलाभ्याम् (jalābhyām) जलेभ्यः (jalebhyaḥ)
離格 जलात् (jalāt) जलाभ्याम् (jalābhyām) जलेभ्यः (jalebhyaḥ)
屬格 जलस्य (jalasya) जलयोः (jalayoḥ) जलानाम् (jalānām)
位格 जले (jale) जलयोः (jalayoḥ) जलेषु (jaleṣu)

名詞[编辑]

जल (jalám

  1. 蠢笨之人

變格[编辑]

जल (jalá)的陽性a-詞幹變格
單數 雙數 複數
主格 जलः
jaláḥ
जलौ
jalaú
जलाः / जलासः¹
jalā́ḥ / jalā́saḥ¹
呼格 जल
jála
जलौ
jálau
जलाः / जलासः¹
jálāḥ / jálāsaḥ¹
賓格 जलम्
jalám
जलौ
jalaú
जलान्
jalā́n
工具格 जलेन
jaléna
जलाभ्याम्
jalā́bhyām
जलैः / जलेभिः¹
jalaíḥ / jalébhiḥ¹
與格 जलाय
jalā́ya
जलाभ्याम्
jalā́bhyām
जलेभ्यः
jalébhyaḥ
奪格 जलात्
jalā́t
जलाभ्याम्
jalā́bhyām
जलेभ्यः
jalébhyaḥ
屬格 जलस्य
jalásya
जलयोः
jaláyoḥ
जलानाम्
jalā́nām
方位格 जले
jalé
जलयोः
jaláyoḥ
जलेषु
jaléṣu
備注
  • ¹吠陀

詞源2[编辑]

源自原始印度-雅利安語 *ȷ́alám ()

名詞[编辑]

जल (jalán

變格[编辑]

जल (jalá)的中性a-詞幹變格
單數 雙數 複數
主格 जलम्
jalám
जले
jalé
जलानि / जला¹
jalā́ni / jalā́¹
呼格 जल
jála
जले
jále
जलानि / जला¹
jálāni / jálā¹
賓格 जलम्
jalám
जले
jalé
जलानि / जला¹
jalā́ni / jalā́¹
工具格 जलेन
jaléna
जलाभ्याम्
jalā́bhyām
जलैः / जलेभिः¹
jalaíḥ / jalébhiḥ¹
與格 जलाय
jalā́ya
जलाभ्याम्
jalā́bhyām
जलेभ्यः
jalébhyaḥ
奪格 जलात्
jalā́t
जलाभ्याम्
jalā́bhyām
जलेभ्यः
jalébhyaḥ
屬格 जलस्य
jalásya
जलयोः
jaláyoḥ
जलानाम्
jalā́nām
方位格 जले
jalé
जलयोः
jaláyoḥ
जलेषु
jaléṣu
備注
  • ¹吠陀
近義詞[编辑]
派生語彙[编辑]
  • Dardic: Lua错误 在Module:Parameters的第95行:Parameter 1 should be a valid language or etymology language code; the value "inc-dar-pro" is not valid. See WT:LOL and WT:LOL/E.
    • 克什米爾語: [script needed] (zal, 尿)
  • 孟加拉語: জল (jol)
  • 印地語: जल (jal)
  • 馬拉雅拉姆語: ജലം (jalaṃ)
  • 馬拉地語: जल (jal)
  • 尼泊爾語: जल (jala)

參考文獻[编辑]