गार्जर

維基詞典,自由的多語言詞典

梵语[编辑]

其他形式[编辑]

词源[编辑]

波斯語 گزر (gazar, 胡蘿蔔)同源。

(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)

发音[编辑]

名词[编辑]

गार्जर (gārjaram

  1. 胡蘿蔔

变格[编辑]

गार्जर (gārjara)的陽性a-詞幹變格
單數 雙數 複數
主格 गार्जरः
gārjaraḥ
गार्जरौ
gārjarau
गार्जराः / गार्जरासः¹
gārjarāḥ / gārjarāsaḥ¹
呼格 गार्जर
gārjara
गार्जरौ
gārjarau
गार्जराः / गार्जरासः¹
gārjarāḥ / gārjarāsaḥ¹
賓格 गार्जरम्
gārjaram
गार्जरौ
gārjarau
गार्जरान्
gārjarān
工具格 गार्जरेण
gārjareṇa
गार्जराभ्याम्
gārjarābhyām
गार्जरैः / गार्जरेभिः¹
gārjaraiḥ / gārjarebhiḥ¹
與格 गार्जराय
gārjarāya
गार्जराभ्याम्
gārjarābhyām
गार्जरेभ्यः
gārjarebhyaḥ
奪格 गार्जरात्
gārjarāt
गार्जराभ्याम्
gārjarābhyām
गार्जरेभ्यः
gārjarebhyaḥ
屬格 गार्जरस्य
gārjarasya
गार्जरयोः
gārjarayoḥ
गार्जराणाम्
gārjarāṇām
方位格 गार्जरे
gārjare
गार्जरयोः
gārjarayoḥ
गार्जरेषु
gārjareṣu
備注
  • ¹吠陀

派生語彙[编辑]

参考资料[编辑]