अश्वक

維基詞典,自由的多語言詞典

梵語[编辑]

其他字體[编辑]

名詞[编辑]

अश्वक (aśvakam

  1. 棄置主人不明的馬[1]
  2. 一般[1]
  3. 小馬[1][2]
  4. 劣馬駑馬[1][2]
    近義詞: अवाजिन् (avājin)

變格[编辑]

अश्वक (aśvaka)的陽性a-詞幹變格
單數 雙數 複數
主格 अश्वकः
aśvakaḥ
अश्वकौ
aśvakau
अश्वकाः / अश्वकासः¹
aśvakāḥ / aśvakāsaḥ¹
呼格 अश्वक
aśvaka
अश्वकौ
aśvakau
अश्वकाः / अश्वकासः¹
aśvakāḥ / aśvakāsaḥ¹
賓格 अश्वकम्
aśvakam
अश्वकौ
aśvakau
अश्वकान्
aśvakān
工具格 अश्वकेन
aśvakena
अश्वकाभ्याम्
aśvakābhyām
अश्वकैः / अश्वकेभिः¹
aśvakaiḥ / aśvakebhiḥ¹
與格 अश्वकाय
aśvakāya
अश्वकाभ्याम्
aśvakābhyām
अश्वकेभ्यः
aśvakebhyaḥ
奪格 अश्वकात्
aśvakāt
अश्वकाभ्याम्
aśvakābhyām
अश्वकेभ्यः
aśvakebhyaḥ
屬格 अश्वकस्य
aśvakasya
अश्वकयोः
aśvakayoḥ
अश्वकानाम्
aśvakānām
方位格 अश्वके
aśvake
अश्वकयोः
aśvakayoḥ
अश्वकेषु
aśvakeṣu
備注
  • ¹吠陀

形容詞[编辑]

अश्वक (aśvaka)

  1. 的,與馬或騎乘有關的[1]

參考資料[编辑]