संज्ञा

維基詞典,自由的多語言詞典

印地語[编辑]

詞源[编辑]

源自梵語 संज्ञा (saṃjñā)

發音[编辑]

  • (德里印地語) IPA(幫助)/sən.ɡjɑː/, [s̪ə̃n̪.ɡjäː]

名詞[编辑]

संज्ञा (saṅgyāf (烏爾都語寫法 سنگیا)

  1. 名詞

近義詞[编辑]

梵語[编辑]

發音[编辑]

名詞[编辑]

संज्ञा (saṃjñāf

  1. 名詞

變格[编辑]

संज्ञा (saṃjñā́)的陰性ā-詞幹變格
單數 雙數 複數
主格 संज्ञा
saṃjñā́
संज्ञे
saṃjñé
संज्ञाः
saṃjñā́ḥ
呼格 संज्ञे
sáṃjñe
संज्ञे
sáṃjñe
संज्ञाः
sáṃjñāḥ
賓格 संज्ञाम्
saṃjñā́m
संज्ञे
saṃjñé
संज्ञाः
saṃjñā́ḥ
工具格 संज्ञया / संज्ञा¹
saṃjñáyā / saṃjñā́¹
संज्ञाभ्याम्
saṃjñā́bhyām
संज्ञाभिः
saṃjñā́bhiḥ
與格 संज्ञायै
saṃjñā́yai
संज्ञाभ्याम्
saṃjñā́bhyām
संज्ञाभ्यः
saṃjñā́bhyaḥ
奪格 संज्ञायाः
saṃjñā́yāḥ
संज्ञाभ्याम्
saṃjñā́bhyām
संज्ञाभ्यः
saṃjñā́bhyaḥ
屬格 संज्ञायाः
saṃjñā́yāḥ
संज्ञयोः
saṃjñáyoḥ
संज्ञानाम्
saṃjñā́nām
方位格 संज्ञायाम्
saṃjñā́yām
संज्ञयोः
saṃjñáyoḥ
संज्ञासु
saṃjñā́su
備注
  • ¹吠陀