शत्रु

維基詞典,自由的多語言詞典

梵語[编辑]

詞源[编辑]

據說來自 śat-tru, 來自詞根 √śad.

名詞[编辑]

शत्रु (śátrum

  1. 字面意思可能是 "overthrower(推翻者)"; enemy(敵人), foe(仇敵)
  2. rival(競爭者)
  3. a hostile king (敵對的國王)(特別是作為天然仇敵的鄰近國王)
  4. 黃道十二宮的第六宮 Var Yogay
  5. Asparagus racemosus(長刺天門冬)
  6. 一個阿修羅的名字

變格[编辑]

शत्रु 的陽性 u-詞幹變格
主格單數 शत्रुः (śatruḥ)
屬格單數 शत्रोः (śatroḥ)
單數 雙數 複數
主格 शत्रुः (śatruḥ) शत्रू (śatrū) शत्रवः (śatravaḥ)
呼格 शत्रो (śatro) शत्रू (śatrū) शत्रवः (śatravaḥ)
賓格 शत्रुम् (śatrum) शत्रू (śatrū) शत्रून् (śatrūn)
工具格 शत्रुणा (śatruṇā) शत्रुभ्याम् (śatrubhyām) शत्रुभिः (śatrubhiḥ)
與格 शत्रवे (śatrave) शत्रुभ्याम् (śatrubhyām) शत्रुभ्यः (śatrubhyaḥ)
離格 शत्रोः (śatroḥ) शत्रुभ्याम् (śatrubhyām) शत्रुभ्यः (śatrubhyaḥ)
屬格 शत्रोः (śatroḥ) शत्र्वोः (śatrvoḥ) शत्रूणाम् (śatrūṇām)
位格 शत्रौ (śatrau) शत्र्वोः (śatrvoḥ) शत्रुषु (śatruṣu)

引用[编辑]