त्वम्

維基詞典,自由的多語言詞典
跳到导航 跳到搜索

梵語[编辑]

詞源[编辑]

來自原始印歐語 *túh₂

代詞[编辑]

त्वम् (tvám)

  1. you(你)

變格[编辑]

त्वम् 的變格
主格單數 [[त्वम् (tvám)#梵語|त्वम् (tvám)]] (tvam (tvám))
屬格單數 [[तव (táva), ते (te)#梵語|तव (táva), ते (te)]] (tava (táva), te (te))
單數 雙數 複數
主格 [[त्वम् (tvám)#梵語|त्वम् (tvám)]] (tvam (tvám)) [[युवाम् (yuvām)#梵語|युवाम् (yuvām)]] (yuvām (yuvām)) [[यूयम् (yūyám)#梵語|यूयम् (yūyám)]] (yūyam (yūyám))
呼格
賓格 [[त्वाम् (tvā́m), त्वा (tvā)#梵語|त्वाम् (tvā́m), त्वा (tvā)]] (tvām (tvā́m), tvā (tvā)) [[युवाम् (yuvām), वाम् (vām)#梵語|युवाम् (yuvām), वाम् (vām)]] (yuvām (yuvām), vām (vām)) [[युष्मान् (yuṣmā́n), वः (vaḥ)#梵語|युष्मान् (yuṣmā́n), वः (vaḥ)]] (yuṣmān (yuṣmā́n), vaḥ (vaḥ))
工具格 [[त्वया (tváyā)#梵語|त्वया (tváyā)]] (tvayā (tváyā)) [[युवाभ्याम् (yuvābhyām)#梵語|युवाभ्याम् (yuvābhyām)]] (yuvābhyām (yuvābhyām)) [[युष्माभिः (yuṣmā́bhiḥ)#梵語|युष्माभिः (yuṣmā́bhiḥ)]] (yuṣmābhiḥ (yuṣmā́bhiḥ))
與格 [[तुभ्य (túbhya), तुभ्यम् (túbhyam), ते (te)#梵語|तुभ्य (túbhya), तुभ्यम् (túbhyam), ते (te)]] (tubhya (túbhya), tubhyam (túbhyam), te (te)) [[युवाभ्याम् (yuvābhyām), वाम् (vām)#梵語|युवाभ्याम् (yuvābhyām), वाम् (vām)]] (yuvābhyām (yuvābhyām), vām (vām)) [[युष्मभ्यम् (yuṣmábhyam), वः (vaḥ)#梵語|युष्मभ्यम् (yuṣmábhyam), वः (vaḥ)]] (yuṣmabhyam (yuṣmábhyam), vaḥ (vaḥ))
離格 [[त्वत् (tvát), त्वत्तः (tvattaḥ)#梵語|त्वत् (tvát), त्वत्तः (tvattaḥ)]] (tvat (tvát), tvattaḥ (tvattaḥ)) [[युवाभ्याम् (yuvā́bhyām)#梵語|युवाभ्याम् (yuvā́bhyām)]] (yuvābhyām (yuvā́bhyām)) [[युष्मत् (yuṣmát), युष्मत्तः (yuṣmattaḥ)#梵語|युष्मत् (yuṣmát), युष्मत्तः (yuṣmattaḥ)]] (yuṣmat (yuṣmát), yuṣmattaḥ (yuṣmattaḥ))
屬格 [[तव (táva), ते (te)#梵語|तव (táva), ते (te)]] (tava (táva), te (te)) [[युवयोः (yuváyoḥ), वाम् (vām)#梵語|युवयोः (yuváyoḥ), वाम् (vām)]] (yuvayoḥ (yuváyoḥ), vām (vām)) [[युष्माकम् (yuṣmā́kam), वः (vaḥ)#梵語|युष्माकम् (yuṣmā́kam), वः (vaḥ)]] (yuṣmākam (yuṣmā́kam), vaḥ (vaḥ))
位格 [[त्वे (tvé), त्वयि (tváyi)#梵語|त्वे (tvé), त्वयि (tváyi)]] (tve (tvé), tvayi (tváyi)) [[युवयोः (yuváyoḥ)#梵語|युवयोः (yuváyoḥ)]] (yuvayoḥ (yuváyoḥ)) [[युष्मे (yuṣmé), युष्मासु (yuṣmāsu)#梵語|युष्मे (yuṣmé), युष्मासु (yuṣmāsu)]] (yuṣme (yuṣmé), yuṣmāsu (yuṣmāsu))