खग

維基詞典,自由的多語言詞典

印地語[编辑]

詞源[编辑]

借自梵語 खग (khaga)

發音[编辑]

名詞[编辑]

खग (khagm

  1. 近義詞: पक्षी (pakṣī)पंछी (pañchī)परिंदा (parindā)

參考資料[编辑]

梵語[编辑]

其他字體[编辑]

詞源[编辑]

(kha, 天空) +‎ गम् (gam, )

名詞[编辑]

खग (khagam

變格[编辑]

खग 的陽性 a-詞幹變格
主格單數 खगः (khagaḥ)
屬格單數 खगस्य (khagasya)
單數 雙數 複數
主格 खगः (khagaḥ) खगौ (khagau) खगाः (khagāḥ)
呼格 खग (khaga) खगौ (khagau) खगाः (khagāḥ)
賓格 खगम् (khagam) खगौ (khagau) खगान् (khagān)
工具格 खगेन (khagena) खगाभ्याम् (khagābhyām) खगैः (khagaiḥ)
與格 खगाय (khagāya) खगाभ्याम् (khagābhyām) खगेभ्यः (khagebhyaḥ)
離格 खगात् (khagāt) खगाभ्याम् (khagābhyām) खगेभ्यः (khagebhyaḥ)
屬格 खगस्य (khagasya) खगयोः (khagayoḥ) खगानाम् (khagānām)
位格 खगे (khage) खगयोः (khagayoḥ) खगेषु (khageṣu)

派生語彙[编辑]

  • 印地語: खग (khag)
  • 圖陸語: ಖಗ (khaga)

參考資料[编辑]