आस्य

維基詞典,自由的多語言詞典

梵語[编辑]

名詞[编辑]

आस्य (āsyá) (n

  1. mouth(嘴), jaws(口)
  2. face(臉)

變格[编辑]

आस्य 的中性 a-詞幹變格
主格單數 आस्यम् (āsyam)
屬格單數 आस्यस्य (āsyasya)
單數 雙數 複數
主格 आस्यम् (āsyam) आस्ये (āsye) आस्यानि (āsyāni)
呼格 आस्य (āsya) आस्ये (āsye) आस्यानि (āsyāni)
賓格 आस्यम् (āsyam) आस्ये (āsye) आस्यानि (āsyāni)
工具格 आस्येन (āsyena) आस्याभ्याम् (āsyābhyām) आस्यैः (āsyaiḥ)
與格 आस्याय (āsyāya) आस्याभ्याम् (āsyābhyām) आस्येभ्यः (āsyebhyaḥ)
離格 आस्यात् (āsyāt) आस्याभ्याम् (āsyābhyām) आस्येभ्यः (āsyebhyaḥ)
屬格 आस्यस्य (āsyasya) आस्ययोः (āsyayoḥ) आस्यानाम् (āsyānām)
位格 आस्ये (āsye) आस्ययोः (āsyayoḥ) आस्येषु (āsyeṣu)

引用[编辑]

  • Monier-Williams Sanskrit-English Dictionary, page 159