शाला

維基詞典,自由的多語言詞典

梵語[編輯]

詞源[編輯]

源自原始印歐語 *ḱel-eh₂,源自*ḱel- (覆蓋,保護)。與拉丁語 cella (房間), 古英語 heall英語 hall)同源。

發音[編輯]

名詞[編輯]

शाला (śā́lāf

  1. 房屋建築物

派生詞[編輯]

變格[編輯]

शाला (śā́lā)的陰性ā-詞幹變格
單數 雙數 複數
主格 शाला
śā́lā
शाले
śā́le
शालाः
śā́lāḥ
呼格 शाले
śā́le
शाले
śā́le
शालाः
śā́lāḥ
賓格 शालाम्
śā́lām
शाले
śā́le
शालाः
śā́lāḥ
工具格 शालया / शाला¹
śā́layā / śā́lā¹
शालाभ्याम्
śā́lābhyām
शालाभिः
śā́lābhiḥ
與格 शालायै
śā́lāyai
शालाभ्याम्
śā́lābhyām
शालाभ्यः
śā́lābhyaḥ
奪格 शालायाः
śā́lāyāḥ
शालाभ्याम्
śā́lābhyām
शालाभ्यः
śā́lābhyaḥ
屬格 शालायाः
śā́lāyāḥ
शालयोः
śā́layoḥ
शालानाम्
śā́lānām
方位格 शालायाम्
śā́lāyām
शालयोः
śā́layoḥ
शालासु
śā́lāsu
備注
  • ¹吠陀

派生語彙[編輯]

參考資料[編輯]