प्रकाश

維基詞典,自由的多語言詞典

印地語[編輯]

印地語維基百科有一篇文章關於:
維基百科 hi

詞源[編輯]

借自梵語 प्रकाश (prakāśa)

發音[編輯]

名詞[編輯]

प्रकाश (prakāśm (烏爾都語寫法 پرکاش)

  1. 近義詞: रौशनी (rauśnī)रोशनी (rośnī)ज्योति (jyoti)
  2. 日光陽光
    近義詞: धूप (dhūp)
  3. 外貌
  4. 披露闡明啟示
    • सभी विज्ञानों को डारविन के प्रकाश में दिशा बदलनी पड़ी
      sabhī vigyānõ ko ḍārvin ke prakāś mẽ diśā badalnī paṛī
      所有的科學都必須跟隨達爾文的揭示而改變方向
  5. 出版

變格[編輯]

派生詞[編輯]

形容詞[編輯]

प्रकाश (prakāś) (無屈折, 烏爾都語寫法 پرکاش)

  1. 明亮的,發光
  2. 清晰的 ,明顯
  3. 公共
  4. 知名

馬拉地語[編輯]

馬拉地語維基百科有一篇文章關於:
維基百科 mr

詞源[編輯]

借自梵語 प्रकाश (prakāśa)

名詞[編輯]

प्रकाश (prakāśm

  1. 光澤光亮

參考資料[編輯]

  • Berntsen, Maxine, 「प्रकाश」, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, 「प्रकाश」, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

梵語[編輯]

詞源[編輯]

प्र- (pra-) +‎ काश (kāśa)

其他字體[編輯]

名詞[編輯]

प्रकाश (prakāśam

  1. 光澤光亮
  2. 名譽
  3. 的部分

變格[編輯]

प्रकाश (prakāśa)的陽性a-詞幹變格
單數 雙數 複數
主格 प्रकाशः
prakāśaḥ
प्रकाशौ
prakāśau
प्रकाशाः / प्रकाशासः¹
prakāśāḥ / prakāśāsaḥ¹
呼格 प्रकाश
prakāśa
प्रकाशौ
prakāśau
प्रकाशाः / प्रकाशासः¹
prakāśāḥ / prakāśāsaḥ¹
賓格 प्रकाशम्
prakāśam
प्रकाशौ
prakāśau
प्रकाशान्
prakāśān
工具格 प्रकाशेन
prakāśena
प्रकाशाभ्याम्
prakāśābhyām
प्रकाशैः / प्रकाशेभिः¹
prakāśaiḥ / prakāśebhiḥ¹
與格 प्रकाशाय
prakāśāya
प्रकाशाभ्याम्
prakāśābhyām
प्रकाशेभ्यः
prakāśebhyaḥ
奪格 प्रकाशात्
prakāśāt
प्रकाशाभ्याम्
prakāśābhyām
प्रकाशेभ्यः
prakāśebhyaḥ
屬格 प्रकाशस्य
prakāśasya
प्रकाशयोः
prakāśayoḥ
प्रकाशानाम्
prakāśānām
方位格 प्रकाशे
prakāśe
प्रकाशयोः
prakāśayoḥ
प्रकाशेषु
prakāśeṣu
備注
  • ¹吠陀

派生詞[編輯]

參考資料[編輯]