नमस्

維基詞典,自由的多語言詞典
參見:नमस

印地語[編輯]

詞源[編輯]

古典借詞,源自梵語 नमस् (námas)नमः (namaḥ, 嘆詞) and नमाज़ (namāz)同源對似詞

發音[編輯]

  • (德里印地語) IPA(幫助)/nə.məs/, [n̪ə.məs̪]

名詞[編輯]

नमस् (namasm (罕用, 正式)

  1. 致意行禮致敬
  2. 禮品禮物
    近義詞: उपहार (uphār)तोहफ़ा (tohfā)
  3. 雷電
    近義詞: वज्र (vajra)हीर (hīr)
  4. 獻祭
    近義詞: 參見Thesaurus:यज्ञ

變格[編輯]

延伸閱讀[編輯]

梵語[編輯]

其他書寫系統[編輯]

詞源[編輯]

源自原始印度-伊朗語 *námas (致意),源自原始印歐語 *némos (獻祭,崇敬)。與阿維斯陀語 𐬥𐬆𐬨𐬀𐬢𐬵𐬋 (nəmaŋhō)粟特語 [script needed] (namāč, 致敬;祈禱;崇敬)波斯語 نماز (namāz, 祈禱,崇拜)古希臘語 νέμος (némos)同源。作नम् (nam, 詞幹) +‎ -अस् (-as)分析。

發音[編輯]

名詞[編輯]

नमस् (námasn

  1. 致意行禮致敬
    नमः शिवाय
    namaḥ śivāya
    向濕婆行禮
  2. 食物
    近義詞: खान (khāna)भोजन (bhojana)खादन (khādana)भक्षण (bhakṣaṇa)आश (āśa)
  3. 雷電
    近義詞: वज्र (vajra)हीर (hīra)
  4. 禮物
  5. 獻祭
    近義詞: यज्ञ (yajña)

變格[編輯]

नमस् (námas)的中性as-詞幹變格
單數 雙數 複數
主格 नमः
námaḥ
नमसी
námasī
नमांसि
námāṃsi
呼格 नमः
námaḥ
नमसी
námasī
नमांसि
námāṃsi
賓格 नमः
námaḥ
नमसी
námasī
नमांसि
námāṃsi
工具格 नमसा
námasā
नमोभ्याम्
námobhyām
नमोभिः
námobhiḥ
與格 नमसे
námase
नमोभ्याम्
námobhyām
नमोभ्यः
námobhyaḥ
奪格 नमसः
námasaḥ
नमोभ्याम्
námobhyām
नमोभ्यः
námobhyaḥ
屬格 नमसः
námasaḥ
नमसोः
námasoḥ
नमसाम्
námasām
方位格 नमसि
námasi
नमसोः
námasoḥ
नमःसु
námaḥsu

衍生詞彙[編輯]

派生語彙[編輯]

  • 巴利語:namas
  • Lua錯誤 在Module:Languages/errorGetBy的第14行:The 語言或詞源語言代碼 "pmh" in the first parameter is not valid (see Wiktionary:List of languages).
  • 印地語:नमस् (namas)नमः (namaḥ, 嘆詞)(古典借詞)
  • 漢語:南無
  • 日語:南無

延伸閱讀[編輯]