त्रि

維基詞典,自由的多語言詞典

梵語[編輯]

梵語數字 ()
30
 ←  2
3
4  → 
    基數詞त्रि (tri)
    序數詞तृतीय (tṛtīya)
    副數詞त्रिस् (tris)
    分佈數詞त्रिशस् (triśas)

替代寫法[編輯]

詞源[編輯]

繼承自原始印度-雅利安語 *tráyas,來自原始印度-伊朗語 *tráyas,來自原始印歐語 *tréyes。與拉丁語 trēs古希臘語 τρεῖς (treîs)古英語 þrēo (英語 three也經由此)。

發音[編輯]

數詞[編輯]

त्रि (trím

變格[編輯]

陽性變格
主格單數
屬格單數
單數 雙數 複數
主格 त्रयः (trayaḥ)
呼格 त्रयः (trayaḥ)
賓格 त्रीन् (trīn)
工具格 त्रिभिः (tribhiḥ)
與格 त्रिभ्यः (tribhyaḥ)
離格 त्रिभ्यः (tribhyaḥ)
屬格 त्रयाणाम् (trayāṇām)
位格 त्रिषु (triṣu)
陰性變格
主格單數
屬格單數
單數 雙數 複數
主格 तिस्रः (tisraḥ)
呼格 तिस्रः (tisraḥ)
賓格 तिस्रः (tisraḥ)
工具格 तिसृभिः (tisṛbhiḥ)
與格 तिसृभ्यः (tisṛbhyaḥ)
離格 तिसृभ्यः (tisṛbhyaḥ)
屬格 तिसृणाम् (tisṛṇām)
位格 तिसृषु (tisṛṣu)
中性變格
主格單數
屬格單數
單數 雙數 複數
主格 त्रीणि (trīṇi)
呼格 त्रीणि (trīṇi)
賓格 त्रीणि (trīṇi)
工具格 त्रिभिः (tribhiḥ)
與格 त्रिभ्यः (tribhyaḥ)
離格 त्रिभ्यः (tribhyaḥ)
屬格 त्रयाणाम् (trayāṇām)
位格 त्रिषु (triṣu)

衍生詞[編輯]

派生詞[編輯]

  • 阿輸迦普拉克里特語:𑀢𑀺𑀁𑀦𑀺 (tiṃni /⁠tiṇṇi⁠/) (< त्रीणि (trī́ṇi)) (至此查閱更多衍生詞彙)
  • 阿輸迦普拉克里特語:𐨟𐨿𐨪𐨩𐨆(trayo) (< त्रयस् (tráyas)) (至此查閱更多衍生詞彙)
  • 達爾德語支:
    • 阿什昆語:[script needed] (tre), [script needed] (tra)
    • 格蘭加里語:[script needed] (ṣlē)
    • 卡拉什語:[script needed] (trē)
    • 克什米爾語:ترٛےٚ(tre)
    • 科瓦語:[script needed] (troi)
    • 希納語:ڇے(c̣e)
      • 科希斯坦希納語:[script needed] (c̣ēĭ)
    • 舒馬斯梯語:[script needed] (λyē)
  • 北印度-雅利安語支:
  • 赫魯普拉克里特語:
  • 巴利語:ti
  • 緬甸語:တြိ (tri.)
  • 馬來語:tri, tri- / تري‎、تري-
    • 印尼語:tri
  • 泰米爾語:திரி (tiri)
  • 泰語:ตรี (dtrii), ไตร (dtrai)
  • → 原始-努利斯坦語支:
    • 阿什昆語:[script needed] (tre), [script needed] (tra)
    • 卡姆卡塔-維利語:[script needed] (tre)
    • 瓦西瓦里語:[script needed] (chī), [script needed] (chhī)
    • 維加里語:[script needed] (tre), [script needed] (trē)

來源[編輯]