सह

维基词典,自由的多语言词典

梵语[编辑]

形容词[编辑]

सह (sahá)

  1. powerful(强力), mighty(强大)
  2. (ifc.) overcoming(克服), vanquishing(征服)
  3. bearing(忍受), enduring(忍耐,持久), withstanding(经受住), defying(反抗), equal to(等于), a match for (匹配于)(+ 属格或复合词)
  4. causing(导致), effecting(影响), stimulating(激励), exerting(施加影响,尽力)
  5. able to(能,会), capable of (有……能力)(不定词或复合词)

变格[编辑]

सह 的阳性 a-词干变格
主格单数 सहः (sahaḥ)
属格单数 सहस्य (sahasya)
单数 双数 复数
主格 सहः (sahaḥ) सहौ (sahau) सहाः (sahāḥ)
呼格 सह (saha) सहौ (sahau) सहाः (sahāḥ)
宾格 सहम् (saham) सहौ (sahau) सहान् (sahān)
工具格 सहेन (sahena) सहाभ्याम् (sahābhyām) सहैः (sahaiḥ)
与格 सहाय (sahāya) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
离格 सहात् (sahāt) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
属格 सहस्य (sahasya) सहयोः (sahayoḥ) सहानाम् (sahānām)
位格 सहे (sahe) सहयोः (sahayoḥ) सहेषु (saheṣu)
सह 的阴性 ā-词干变格
主格单数 सहा (sahā)
属格单数 सहायाः (sahāyāḥ)
单数 双数 复数
主格 सहा (sahā) सहे (sahe) सहाः (sahāḥ)
呼格 सहे (sahe) सहे (sahe) सहाः (sahāḥ)
宾格 सहाम् (sahām) सहे (sahe) सहाः (sahāḥ)
工具格 सहया (sahayā) सहाभ्याम् (sahābhyām) सहाभिः (sahābhiḥ)
与格 सहायै (sahāyai) सहाभ्याम् (sahābhyām) सहाभ्यः (sahābhyaḥ)
离格 सहायाः (sahāyāḥ) सहाभ्याम् (sahābhyām) सहाभ्यः (sahābhyaḥ)
属格 सहायाः (sahāyāḥ) सहयोः (sahayoḥ) सहानाम् (sahānām)
位格 सहायाम् (sahāyām) सहयोः (sahayoḥ) सहासु (sahāsu)
सह 的中性 a-词干变格
主格单数 सहम् (saham)
属格单数 सहस्य (sahasya)
单数 双数 复数
主格 सहम् (saham) सहे (sahe) सहानि (sahāni)
呼格 सह (saha) सहे (sahe) सहानि (sahāni)
宾格 सहम् (saham) सहे (sahe) सहानि (sahāni)
工具格 सहेन (sahena) सहाभ्याम् (sahābhyām) सहैः (sahaiḥ)
与格 सहाय (sahāya) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
离格 सहात् (sahāt) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
属格 सहस्य (sahasya) सहयोः (sahayoḥ) सहानाम् (sahānām)
位格 सहे (sahe) सहयोः (sahayoḥ) सहेषु (saheṣu)

名词[编辑]

सह (sahám

  1. the month मार्गशीर्ष (mārgaśīrṣa)(九月,古音译“末伽始罗”)
  2. 一种特殊的火
  3. 一种植物
  4. 摩奴的一个儿子的名字
  5. प्राण (prā-ṇa)ऊर्जस्वती (ūrjasvatī) 的一个儿子的名字
  6. धृतराष्ट्र (dhṛtarāṣṭra) 的一个儿子的名字
  7. KrishnaMadri 的一个儿子的名字
  8. (佛教术语) 娑婆世界
  9. 各种植物的名字
  10. Unguis Odoratus(一种螺类或蜗牛)

变格[编辑]

सह 的阳性 a-词干变格
主格单数 सहः (sahaḥ)
属格单数 सहस्य (sahasya)
单数 双数 复数
主格 सहः (sahaḥ) सहौ (sahau) सहाः (sahāḥ)
呼格 सह (saha) सहौ (sahau) सहाः (sahāḥ)
宾格 सहम् (saham) सहौ (sahau) सहान् (sahān)
工具格 सहेन (sahena) सहाभ्याम् (sahābhyām) सहैः (sahaiḥ)
与格 सहाय (sahāya) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
离格 सहात् (sahāt) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
属格 सहस्य (sahasya) सहयोः (sahayoḥ) सहानाम् (sahānām)
位格 सहे (sahe) सहयोः (sahayoḥ) सहेषु (saheṣu)

名词[编辑]

सह (sahán

  1. = बल (bala)
  2. kind of salt(盐类)

变格[编辑]

सह 的中性 a-词干变格
主格单数 सहम् (saham)
属格单数 सहस्य (sahasya)
单数 双数 复数
主格 सहम् (saham) सहे (sahe) सहानि (sahāni)
呼格 सह (saha) सहे (sahe) सहानि (sahāni)
宾格 सहम् (saham) सहे (sahe) सहानि (sahāni)
工具格 सहेन (sahena) सहाभ्याम् (sahābhyām) सहैः (sahaiḥ)
与格 सहाय (sahāya) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
离格 सहात् (sahāt) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
属格 सहस्य (sahasya) सहयोः (sahayoḥ) सहानाम् (sahānām)
位格 सहे (sahe) सहयोः (sahayoḥ) सहेषु (saheṣu)

介词[编辑]

सह (sahá)

  1. together with(和……一起), along with(连同), with(同)
    连同 √grah 和 ā-√dā — to take with one
    连同 √dā — to give to take away with one
    连同 कृत्वा (kṛtvā) 和宾格词 — taking with one; in the company of
  2. 经常作为控制工具格的前置词,但是一般放置在被控制的词的后面
    तेन सह (tena saha)along with him
  3. 异常的连同离格:
    ऐश्वर्यात् सह (aiśvaryāt saha)with sovereignty
  4. in common(共有), in company(一起), jointly(共同的), conjointly(结合的), in concert(一致)
  5. 经常用作复合词中前缀,表达 "community of action"(行动的团体):
    सहाध्ययन (sahā-dhyayana)studying together, companionship in study
  6. 或者形成形容词,表达 "the companion of an action"(一个行动的同伴):
    सहचर (saha-cara)going with, accompanying, associating with
  7. at the same time or simultaneously with (同时于)(前缀于时间副词):
    सहपूर्वाह्णम् (saha-pūrvā-hṇam)simultaneously with the beginning of forenoon
  8. 罕见的在复合词结尾处:
    वैनतेयसह (vainateya-saha)with vainateya

名词[编辑]

सह (sahám

  1. a companion(伙伴)

变格[编辑]

सह 的阳性 a-词干变格
主格单数 सहः (sahaḥ)
属格单数 सहस्य (sahasya)
单数 双数 复数
主格 सहः (sahaḥ) सहौ (sahau) सहाः (sahāḥ)
呼格 सह (saha) सहौ (sahau) सहाः (sahāḥ)
宾格 सहम् (saham) सहौ (sahau) सहान् (sahān)
工具格 सहेन (sahena) सहाभ्याम् (sahābhyām) सहैः (sahaiḥ)
与格 सहाय (sahāya) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
离格 सहात् (sahāt) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
属格 सहस्य (sahasya) सहयोः (sahayoḥ) सहानाम् (sahānām)
位格 सहे (sahe) सहयोः (sahayoḥ) सहेषु (saheṣu)