श्री

维基词典,自由的多语言词典

梵语[编辑]

形容词[编辑]

श्री (śrī)

  1. diffusing light or radiance(散射的光亮或光辉), splendid(辉煌的), radiant(灿烂的), beautifying(美化的), adorning(修饰的)

名词[编辑]

श्री (śrī) (f

  1. light(光亮), lustre(光泽), radiance(光辉), splendour(辉煌), glory(壮丽), beauty(美丽), grace(优美), loveliness(可爱)
  2. prosperity(兴旺), welfare(繁荣), good fortune(好运气), success(成功), auspiciousness(顺利), wealth(富有), treasure(财宝), riches(财富)
  3. symbol or insignia of royalty(贵族的象征或标识)

变格[编辑]

श्री 的阴性 ī-单音节的词干变格

单数 双数 复数
主格 श्रीः śrīḥ श्रियौ śriyau श्रियः śriyaḥ
呼格 श्रीः śrīḥ श्रियौ śriyau श्रियः śriyaḥ
宾格 श्रियम् śriyam श्रियौ śriyau श्रियः śriyaḥ
工具格 श्रिया śriyā श्रीभ्याम् śrībhyām श्रीभिः śrībhiḥ
与格 श्रिये śriye श्रीभ्याम् śrībhyām श्रीभ्यः śrībhyaḥ
离格 श्रियः śriyaḥ श्रीभ्याम् śrībhyām श्रीभ्यः śrībhyaḥ
属格 श्रियः śriyaḥ श्रियोः śriyoḥ श्रियाम् śriyām
位格 श्रियि śriyi श्रियोः śriyoḥ श्रीषु śrīṣu

前缀[编辑]

श्री (śrī)

  1. 对天神的名字表达尊敬的前缀 (= "sacred" , "holy")(比如 श्रीदुर्गा (śrī-durgā), श्रीराम (śrī-rāma)),并可以重复两次、三次甚至四次来表达极度的崇敬。(比如 श्रीश्रीदुर्गा (śrī-śrī-durgā) etc.); 它可以用作给知名的人和著名的著作和神圣的物体的恭敬头衔(如同 "Reverend") (比如 श्रीजयदेव (śrī-jayadeva)), 并且经常放置在书信、手稿、重要文档的开始处或结束处; 还放置在词 चरण (caraṇa)पाद (pāda)(“feet 之前,甚至在人名的结尾处。