शत्रु

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

据说来自 śat-tru, 来自词根 √śad.

名词[编辑]

शत्रु (śátrum

  1. 字面意思可能是 "overthrower(推翻者)"; enemy(敌人), foe(仇敌)
  2. rival(竞争者)
  3. a hostile king (敌对的国王)(特别是作为天然仇敌的邻近国王)
  4. 黄道十二宫的第六宫 Var Yogay
  5. Asparagus racemosus(长刺天门冬)
  6. 一个阿修罗的名字

变格[编辑]

शत्रु 的阳性 u-词干变格
主格单数 शत्रुः (śatruḥ)
属格单数 शत्रोः (śatroḥ)
单数 双数 复数
主格 शत्रुः (śatruḥ) शत्रू (śatrū) शत्रवः (śatravaḥ)
呼格 शत्रो (śatro) शत्रू (śatrū) शत्रवः (śatravaḥ)
宾格 शत्रुम् (śatrum) शत्रू (śatrū) शत्रून् (śatrūn)
工具格 शत्रुणा (śatruṇā) शत्रुभ्याम् (śatrubhyām) शत्रुभिः (śatrubhiḥ)
与格 शत्रवे (śatrave) शत्रुभ्याम् (śatrubhyām) शत्रुभ्यः (śatrubhyaḥ)
离格 शत्रोः (śatroḥ) शत्रुभ्याम् (śatrubhyām) शत्रुभ्यः (śatrubhyaḥ)
属格 शत्रोः (śatroḥ) शत्र्वोः (śatrvoḥ) शत्रूणाम् (śatrūṇām)
位格 शत्रौ (śatrau) शत्र्वोः (śatrvoḥ) शत्रुषु (śatruṣu)

引用[编辑]