राति

维基词典,自由的多语言词典

博杰普尔语[编辑]

词源[编辑]

来自梵语 रात्रि (rātri)

名词[编辑]

राति (rāti? (凯提文 𑂩𑂰𑂞𑂱)

尼泊尔语[编辑]

副词[编辑]

राति (rāti)

  1. 夜晚

名词[编辑]

राति (rāti)

  1. 夜晚

梵语[编辑]

词源[编辑]

रै (rai, 财产,财富)有关。

发音[编辑]

名词[编辑]

राति (rātif

  1. 捐赠物,礼物
  2. “给予者”

变格[编辑]

राति (rātí)的阴性i-词干变格
单数 双数 复数
主格 रातिः
rātíḥ
राती
rātī́
रातयः
rātáyaḥ
呼格 राते
rā́te
राती
rā́tī
रातयः
rā́tayaḥ
宾格 रातिम्
rātím
राती
rātī́
रातीः
rātī́ḥ
工具格 रात्या
rātyā̀
रातिभ्याम्
rātíbhyām
रातिभिः
rātíbhiḥ
与格 रातये / रात्ये¹ / रात्यै²
rātáye / rātyè¹ / rātyaì²
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
夺格 रातेः / रात्याः²
rātéḥ / rātyā̀ḥ²
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
属格 रातेः / रात्याः²
rātéḥ / rātyā̀ḥ²
रात्योः
rātyóḥ
रातीनाम्
rātīnā́m
方位格 रातौ / रात्याम्²
rātaú / rātyā̀m²
रात्योः
rātyóḥ
रातिषु
rātíṣu
备注
  • ¹较不常见
  • ²晚期梵语

形容词[编辑]

राति (rāti)

  1. 欲给的,慷慨的

变格[编辑]

राति (rāti)的阳性i-词干变格
单数 双数 复数
主格 रातिः
rātiḥ
राती
rātī
रातयः
rātayaḥ
呼格 राते
rāte
राती
rātī
रातयः
rātayaḥ
宾格 रातिम्
rātim
राती
rātī
रातीन्
rātīn
工具格 रातिना / रात्या¹
rātinā / rātyā¹
रातिभ्याम्
rātibhyām
रातिभिः
rātibhiḥ
与格 रातये / रात्ये²
rātaye / rātye²
रातिभ्याम्
rātibhyām
रातिभ्यः
rātibhyaḥ
夺格 रातेः / रात्यः²
rāteḥ / rātyaḥ²
रातिभ्याम्
rātibhyām
रातिभ्यः
rātibhyaḥ
属格 रातेः / रात्यः²
rāteḥ / rātyaḥ²
रात्योः
rātyoḥ
रातीनाम्
rātīnām
方位格 रातौ
rātau
रात्योः
rātyoḥ
रातिषु
rātiṣu
备注
  • ¹吠陀
  • ²较不常见
राति (rāti)的阴性i-词干变格
单数 双数 复数
主格 रातिः
rātiḥ
राती
rātī
रातयः
rātayaḥ
呼格 राते
rāte
राती
rātī
रातयः
rātayaḥ
宾格 रातिम्
rātim
राती
rātī
रातीः
rātīḥ
工具格 रात्या
rātyā
रातिभ्याम्
rātibhyām
रातिभिः
rātibhiḥ
与格 रातये / रात्ये¹ / रात्यै²
rātaye / rātye¹ / rātyai²
रातिभ्याम्
rātibhyām
रातिभ्यः
rātibhyaḥ
夺格 रातेः / रात्याः²
rāteḥ / rātyāḥ²
रातिभ्याम्
rātibhyām
रातिभ्यः
rātibhyaḥ
属格 रातेः / रात्याः²
rāteḥ / rātyāḥ²
रात्योः
rātyoḥ
रातीनाम्
rātīnām
方位格 रातौ / रात्याम्²
rātau / rātyām²
रात्योः
rātyoḥ
रातिषु
rātiṣu
备注
  • ¹较不常见
  • ²晚期梵语
राति (rāti)的中性i-词干变格
单数 双数 复数
主格 राति
rāti
रातिनी
rātinī
राती / राति / रातीनि¹
rātī / rāti / rātīni¹
呼格 राति / राते
rāti / rāte
रातिनी
rātinī
राती / राति / रातीनि¹
rātī / rāti / rātīni¹
宾格 राति
rāti
रातिनी
rātinī
राती / राति / रातीनि¹
rātī / rāti / rātīni¹
工具格 रातिना / रात्या²
rātinā / rātyā²
रातिभ्याम्
rātibhyām
रातिभिः
rātibhiḥ
与格 रातये / रात्ये³
rātaye / rātye³
रातिभ्याम्
rātibhyām
रातिभ्यः
rātibhyaḥ
夺格 रातेः / रातिनः¹ / रात्यः³
rāteḥ / rātinaḥ¹ / rātyaḥ³
रातिभ्याम्
rātibhyām
रातिभ्यः
rātibhyaḥ
属格 रातेः / रातिनः¹ / रात्यः³
rāteḥ / rātinaḥ¹ / rātyaḥ³
रातिनोः
rātinoḥ
रातीनाम्
rātīnām
方位格 रातिनि
rātini
रातिनोः
rātinoḥ
रातिषु
rātiṣu
备注
  • ¹晚期梵语
  • ²吠陀
  • ³较不常见

参考资料[编辑]

  • Zeitschrift fur vergleichende Sprachforschung. (1954). Germany: Vandenhoeck und Ruprecht, p. 181