नमस्

维基词典,自由的多语言词典
参见:नमस

印地语[编辑]

词源[编辑]

古典借词,源自梵语 नमस् (námas)नमः (namaḥ, 叹词) and नमाज़ (namāz)同源对似词

发音[编辑]

名词[编辑]

नमस् (namasm (罕用正式)

  1. 致意行礼致敬
  2. 礼品礼物
    近义词: उपहार (uphār)तोहफ़ा (tohfā)
  3. 雷电
    近义词: वज्र (vajra)हीर (hīr)
  4. 献祭
    近义词: 参见Thesaurus:यज्ञ

变格[编辑]

延伸阅读[编辑]

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

源自原始印度-伊朗语 *námas (致意),源自原始印欧语 *némos (献祭,崇敬)。与阿维斯陀语 𐬥𐬆𐬨𐬀𐬢𐬵𐬋 (nəmaŋhō)粟特语 [script needed] (namāč, 致敬;祈祷;崇敬)波斯语 نماز (namāz, 祈祷,崇拜)古希腊语 νέμος (némos)同源。作नम् (nam, 词干) +‎ -अस् (-as)分析。

发音[编辑]

名词[编辑]

नमस् (námasn

  1. 致意行礼致敬
    नमः शिवाय
    namaḥ śivāya
    向湿婆行礼
  2. 食物
    近义词: खान (khāna)भोजन (bhojana)खादन (khādana)भक्षण (bhakṣaṇa)आश (āśa)
  3. 雷电
    近义词: वज्र (vajra)हीर (hīra)
  4. 礼物
  5. 献祭
    近义词: यज्ञ (yajña)

变格[编辑]

नमस् (námas)的中性as-词干变格
单数 双数 复数
主格 नमः
námaḥ
नमसी
námasī
नमांसि
námāṃsi
呼格 नमः
námaḥ
नमसी
námasī
नमांसि
námāṃsi
宾格 नमः
námaḥ
नमसी
námasī
नमांसि
námāṃsi
工具格 नमसा
námasā
नमोभ्याम्
námobhyām
नमोभिः
námobhiḥ
与格 नमसे
námase
नमोभ्याम्
námobhyām
नमोभ्यः
námobhyaḥ
夺格 नमसः
námasaḥ
नमोभ्याम्
námobhyām
नमोभ्यः
námobhyaḥ
属格 नमसः
námasaḥ
नमसोः
námasoḥ
नमसाम्
námasām
方位格 नमसि
námasi
नमसोः
námasoḥ
नमःसु
námaḥsu

衍生词汇[编辑]

派生语汇[编辑]

  • 巴利语: namas
  • 马哈拉施特拉普拉克里特语: 𑀡𑀫𑁄 (ṇamo)
  • 印地语: नमस् (namas)नमः (namaḥ, 叹词)(古典借词)
  • 汉语: 南無
  • 日语: 南無

延伸阅读[编辑]