त्वम्
跳到导航
跳到搜索
梵语[编辑]
词源[编辑]
来自原始印欧语 *túh₂。
代词[编辑]
त्वम् (tvám)
- you(你)
变格[编辑]
त्वम् 的变格 | |||
---|---|---|---|
主格单数 | [[त्वम् (tvám)#梵语|त्वम् (tvám)]] (tvam (tvám)) | ||
属格单数 | [[तव (táva), ते (te)#梵语|तव (táva), ते (te)]] (tava (táva), te (te)) | ||
单数 | 双数 | 复数 | |
主格 | [[त्वम् (tvám)#梵语|त्वम् (tvám)]] (tvam (tvám)) | [[युवाम् (yuvām)#梵语|युवाम् (yuvām)]] (yuvām (yuvām)) | [[यूयम् (yūyám)#梵语|यूयम् (yūyám)]] (yūyam (yūyám)) |
呼格 | — | — | — |
宾格 | [[त्वाम् (tvā́m), त्वा (tvā)#梵语|त्वाम् (tvā́m), त्वा (tvā)]] (tvām (tvā́m), tvā (tvā)) | [[युवाम् (yuvām), वाम् (vām)#梵语|युवाम् (yuvām), वाम् (vām)]] (yuvām (yuvām), vām (vām)) | [[युष्मान् (yuṣmā́n), वः (vaḥ)#梵语|युष्मान् (yuṣmā́n), वः (vaḥ)]] (yuṣmān (yuṣmā́n), vaḥ (vaḥ)) |
工具格 | [[त्वया (tváyā)#梵语|त्वया (tváyā)]] (tvayā (tváyā)) | [[युवाभ्याम् (yuvābhyām)#梵语|युवाभ्याम् (yuvābhyām)]] (yuvābhyām (yuvābhyām)) | [[युष्माभिः (yuṣmā́bhiḥ)#梵语|युष्माभिः (yuṣmā́bhiḥ)]] (yuṣmābhiḥ (yuṣmā́bhiḥ)) |
与格 | [[तुभ्य (túbhya), तुभ्यम् (túbhyam), ते (te)#梵语|तुभ्य (túbhya), तुभ्यम् (túbhyam), ते (te)]] (tubhya (túbhya), tubhyam (túbhyam), te (te)) | [[युवाभ्याम् (yuvābhyām), वाम् (vām)#梵语|युवाभ्याम् (yuvābhyām), वाम् (vām)]] (yuvābhyām (yuvābhyām), vām (vām)) | [[युष्मभ्यम् (yuṣmábhyam), वः (vaḥ)#梵语|युष्मभ्यम् (yuṣmábhyam), वः (vaḥ)]] (yuṣmabhyam (yuṣmábhyam), vaḥ (vaḥ)) |
离格 | [[त्वत् (tvát), त्वत्तः (tvattaḥ)#梵语|त्वत् (tvát), त्वत्तः (tvattaḥ)]] (tvat (tvát), tvattaḥ (tvattaḥ)) | [[युवाभ्याम् (yuvā́bhyām)#梵语|युवाभ्याम् (yuvā́bhyām)]] (yuvābhyām (yuvā́bhyām)) | [[युष्मत् (yuṣmát), युष्मत्तः (yuṣmattaḥ)#梵语|युष्मत् (yuṣmát), युष्मत्तः (yuṣmattaḥ)]] (yuṣmat (yuṣmát), yuṣmattaḥ (yuṣmattaḥ)) |
属格 | [[तव (táva), ते (te)#梵语|तव (táva), ते (te)]] (tava (táva), te (te)) | [[युवयोः (yuváyoḥ), वाम् (vām)#梵语|युवयोः (yuváyoḥ), वाम् (vām)]] (yuvayoḥ (yuváyoḥ), vām (vām)) | [[युष्माकम् (yuṣmā́kam), वः (vaḥ)#梵语|युष्माकम् (yuṣmā́kam), वः (vaḥ)]] (yuṣmākam (yuṣmā́kam), vaḥ (vaḥ)) |
位格 | [[त्वे (tvé), त्वयि (tváyi)#梵语|त्वे (tvé), त्वयि (tváyi)]] (tve (tvé), tvayi (tváyi)) | [[युवयोः (yuváyoḥ)#梵语|युवयोः (yuváyoḥ)]] (yuvayoḥ (yuváyoḥ)) | [[युष्मे (yuṣmé), युष्मासु (yuṣmāsu)#梵语|युष्मे (yuṣmé), युष्मासु (yuṣmāsu)]] (yuṣme (yuṣmé), yuṣmāsu (yuṣmāsu)) |