कु

维基词典,自由的多语言词典

梵语[编辑]

词源 1[编辑]

质词[编辑]

कु (ku)

  1. 出现在 kútas , kútra , kuvíd , kúha , kvá 中的代名词素,并作为一个前缀蕴含着 deterioration(堕落), depreciation(跌落), deficiency(匮乏), want(短缺), littleness(少许), hindrance(障碍), reproach(责备), contempt(轻蔑), guilt(罪行)
  2. 最初  (ku) 可能指示 "how (strange!)"(多么(奇怪呀!))
  3. 作为一个独立的词  (ku) 只出现为加长形式 कू (kū́)

词源 2[编辑]

名词[编辑]

कु (kuf

  1. the earth (大地)
  2. 三角形或其他平面图形的底边
  3. 数字 one(一)
变格[编辑]
कु 的阴性 u-词干变格
主格单数 कुः (kuḥ)
属格单数 कुवाः/ कोः (kuvāḥ/ koḥ)
单数 双数 复数
主格 कुः (kuḥ) कू () कवः (kavaḥ)
呼格 को (ko) कू () कवः (kavaḥ)
宾格 कुम् (kum) कू () कूः (kūḥ)
工具格 क्वा (kvā) कुभ्याम् (kubhyām) कुभिः (kubhiḥ)
与格 क्वै / कवे (kvai / kave) कुभ्याम् (kubhyām) कुभ्यः (kubhyaḥ)
离格 कुवाः/ कोः (kuvāḥ/ koḥ) कुभ्याम् (kubhyām) कुभ्यः (kubhyaḥ)
属格 कुवाः/ कोः (kuvāḥ/ koḥ) क्वोः (kvoḥ) कूनाम् (kūnām)
位格 क्वाम् / कौ (kvām / kau) क्वोः (kvoḥ) कुषु (kuṣu)