काम

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

来自原始印度-伊朗语 *kā́ma, 来自原始印欧语 *keh₂-。同源包括古波斯语 𐎣𐎠𐎶 (kāma), 阿维斯陀语 𐬐𐬁𐬨𐬀 (kāma-)

名词[编辑]

काम (kā́ma) (m

  1. wish(希望), desire(渴望), longing(热望)
  2. love(爱), affection(喜爱), 渴望或爱或愿望的对象
  3. pleasure(快乐), enjoyment(享乐)
  4. love(爱), 特指 sexual love(性爱)或 sensuality(淫欲)
  5. 爱或渴望的人格化

变格[编辑]

काम 的阳性 a-词干变格
主格单数 कामः (kāmaḥ)
属格单数 कामस्य (kāmasya)
单数 双数 复数
主格 कामः (kāmaḥ) कामौ (kāmau) कामाः (kāmāḥ)
呼格 काम (kāma) कामौ (kāmau) कामाः (kāmāḥ)
宾格 कामम् (kāmam) कामौ (kāmau) कामान् (kāmān)
工具格 कामेन (kāmena) कामाभ्याम् (kāmābhyām) कामैः (kāmaiḥ)
与格 कामाय (kāmāya) कामाभ्याम् (kāmābhyām) कामेभ्यः (kāmebhyaḥ)
离格 कामात् (kāmāt) कामाभ्याम् (kāmābhyām) कामेभ्यः (kāmebhyaḥ)
属格 कामस्य (kāmasya) कामयोः (kāmayoḥ) कामानाम् (kāmānām)
位格 कामे (kāme) कामयोः (kāmayoḥ) कामेषु (kāmeṣu)

引用[编辑]

  • Monier-Williams Sanskrit-English Dictionary, page 252