आस्य

维基词典,自由的多语言词典

梵语[编辑]

名词[编辑]

आस्य (āsyá) (n

  1. mouth(嘴), jaws(口)
  2. face(脸)

变格[编辑]

आस्य 的中性 a-词干变格
主格单数 आस्यम् (āsyam)
属格单数 आस्यस्य (āsyasya)
单数 双数 复数
主格 आस्यम् (āsyam) आस्ये (āsye) आस्यानि (āsyāni)
呼格 आस्य (āsya) आस्ये (āsye) आस्यानि (āsyāni)
宾格 आस्यम् (āsyam) आस्ये (āsye) आस्यानि (āsyāni)
工具格 आस्येन (āsyena) आस्याभ्याम् (āsyābhyām) आस्यैः (āsyaiḥ)
与格 आस्याय (āsyāya) आस्याभ्याम् (āsyābhyām) आस्येभ्यः (āsyebhyaḥ)
离格 आस्यात् (āsyāt) आस्याभ्याम् (āsyābhyām) आस्येभ्यः (āsyebhyaḥ)
属格 आस्यस्य (āsyasya) आस्ययोः (āsyayoḥ) आस्यानाम् (āsyānām)
位格 आस्ये (āsye) आस्ययोः (āsyayoḥ) आस्येषु (āsyeṣu)

引用[编辑]

  • Monier-Williams Sanskrit-English Dictionary, page 159