अस्मद्

维基词典,自由的多语言词典

梵语[编辑]

代词[编辑]

अस्मद् (asmad)

  1. 表示说话者的人称代词; I(我)

变格[编辑]

  एकवचन द्विवचन बहु वचन
अहम् आवाम् वयम्
माम्,मा आवम्,नौ अस्मान्,नः
मया आवभ्याम् अस्माभिः
मह्याम्,मे आवाभ्याम्,नौ अस्मभ्यम्,नः
मत् आवाभ्याम् अस्मत्
मम,मे आवयोः,नौ अस्माकम्,नः
मयि आवयोः अस्मासु