सत्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Hindi Wikipedia has an article on:
Wikipedia hi

Etymology[edit]

Borrowed from Sanskrit सत्य (satyá, true; truth, reality). Doublet of सच (sac), a tadbhava.

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sət̪.jᵊ/, [sɐt̪.jᵊ]
  • (file)

Adjective[edit]

सत्य (satya) (indeclinable, Urdu spelling ستیہ)

  1. true, real
    Synonym: सच्चा (saccā)
    Antonyms: मिथ्या (mithyā), झूठा (jhūṭhā)
  2. sincere, honest, righteous
    Synonym: सच्चा (saccā)

Derived terms[edit]

Noun[edit]

सत्य (satyam (Urdu spelling ستیہ)

  1. truth
    Synonym: सच्चाई (saccāī)
    Antonyms: मिथ्या (mithyā), झूठ (jhūṭh)
  2. reality, actuality
    Synonyms: वास्तविकता (vāstaviktā), हक़ीक़त (haqīqat)
  3. sincerity, righteousness

Declension[edit]

Related terms[edit]

Sanskrit[edit]

Sanskrit Wikipedia has an article on:
Wikipedia sa

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *Hsatyás (true), from Proto-Indo-European *h₁sn̥t-yó-s, from *h₁sónts, from *h₁es- (to be). Cognate with Avestan 𐬵𐬀𐬌𐬚𐬌𐬌𐬀 (haiθiia), Old Persian 𐏃𐏁𐎡𐎹 (h-š-i-y /⁠hašiya⁠/), Gothic 𐍃𐌿𐌽𐌾𐌹𐍃 (sunjis).

Pronunciation[edit]

Adjective[edit]

सत्य (satyá)

  1. true, real, actual, genuine
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.22.01:
      य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः।
      यः पत्यते वृषभो वृष्ण्यावान्सत्यः सत्वा पुरुमायः सहस्वान्॥
      ya eka iddhavyaścarṣaṇīnāmindraṃ taṃ gīrbhirabhyarca ābhiḥ.
      yaḥ patyate vṛṣabho vṛṣṇyāvānsatyaḥ satvā purumāyaḥ sahasvān.
      WITH these my hymns I glorify that Indra who is alone to be invoked by mortals,
      The Lord, the Mighty One, of manly vigour, victorious, Hero, true, and full of wisdom.
  2. sincere, honest, truthful, faithful
  3. pure, virtuous, good
  4. successful, effectual, valid

Declension[edit]

Masculine a-stem declension of सत्य (satyá)
Singular Dual Plural
Nominative सत्यः
satyáḥ
सत्यौ / सत्या¹
satyaú / satyā́¹
सत्याः / सत्यासः¹
satyā́ḥ / satyā́saḥ¹
Vocative सत्य
sátya
सत्यौ / सत्या¹
sátyau / sátyā¹
सत्याः / सत्यासः¹
sátyāḥ / sátyāsaḥ¹
Accusative सत्यम्
satyám
सत्यौ / सत्या¹
satyaú / satyā́¹
सत्यान्
satyā́n
Instrumental सत्येन
satyéna
सत्याभ्याम्
satyā́bhyām
सत्यैः / सत्येभिः¹
satyaíḥ / satyébhiḥ¹
Dative सत्याय
satyā́ya
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Ablative सत्यात्
satyā́t
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Genitive सत्यस्य
satyásya
सत्ययोः
satyáyoḥ
सत्यानाम्
satyā́nām
Locative सत्ये
satyé
सत्ययोः
satyáyoḥ
सत्येषु
satyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सत्या (satyā́)
Singular Dual Plural
Nominative सत्या
satyā́
सत्ये
satyé
सत्याः
satyā́ḥ
Vocative सत्ये
sátye
सत्ये
sátye
सत्याः
sátyāḥ
Accusative सत्याम्
satyā́m
सत्ये
satyé
सत्याः
satyā́ḥ
Instrumental सत्यया / सत्या¹
satyáyā / satyā́¹
सत्याभ्याम्
satyā́bhyām
सत्याभिः
satyā́bhiḥ
Dative सत्यायै
satyā́yai
सत्याभ्याम्
satyā́bhyām
सत्याभ्यः
satyā́bhyaḥ
Ablative सत्यायाः
satyā́yāḥ
सत्याभ्याम्
satyā́bhyām
सत्याभ्यः
satyā́bhyaḥ
Genitive सत्यायाः
satyā́yāḥ
सत्ययोः
satyáyoḥ
सत्यानाम्
satyā́nām
Locative सत्यायाम्
satyā́yām
सत्ययोः
satyáyoḥ
सत्यासु
satyā́su
Notes
  • ¹Vedic
Neuter a-stem declension of सत्य (satyá)
Singular Dual Plural
Nominative सत्यम्
satyám
सत्ये
satyé
सत्यानि / सत्या¹
satyā́ni / satyā́¹
Vocative सत्य
sátya
सत्ये
sátye
सत्यानि / सत्या¹
sátyāni / sátyā¹
Accusative सत्यम्
satyám
सत्ये
satyé
सत्यानि / सत्या¹
satyā́ni / satyā́¹
Instrumental सत्येन
satyéna
सत्याभ्याम्
satyā́bhyām
सत्यैः / सत्येभिः¹
satyaíḥ / satyébhiḥ¹
Dative सत्याय
satyā́ya
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Ablative सत्यात्
satyā́t
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Genitive सत्यस्य
satyásya
सत्ययोः
satyáyoḥ
सत्यानाम्
satyā́nām
Locative सत्ये
satyé
सत्ययोः
satyáyoḥ
सत्येषु
satyéṣu
Notes
  • ¹Vedic

Descendants[edit]

Noun[edit]

सत्य (satyá) stemn

  1. truth
  2. reality

Inflection[edit]

Neuter a-stem declension of सत्य (satyá)
Singular Dual Plural
Nominative सत्यम्
satyám
सत्ये
satyé
सत्यानि / सत्या¹
satyā́ni / satyā́¹
Vocative सत्य
sátya
सत्ये
sátye
सत्यानि / सत्या¹
sátyāni / sátyā¹
Accusative सत्यम्
satyám
सत्ये
satyé
सत्यानि / सत्या¹
satyā́ni / satyā́¹
Instrumental सत्येन
satyéna
सत्याभ्याम्
satyā́bhyām
सत्यैः / सत्येभिः¹
satyaíḥ / satyébhiḥ¹
Dative सत्याय
satyā́ya
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Ablative सत्यात्
satyā́t
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Genitive सत्यस्य
satyásya
सत्ययोः
satyáyoḥ
सत्यानाम्
satyā́nām
Locative सत्ये
satyé
सत्ययोः
satyáyoḥ
सत्येषु
satyéṣu
Notes
  • ¹Vedic

Derived terms[edit]

References[edit]

  • Monier Williams (1899), “सत्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1135.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 690-691