सत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

English Wikipedia has an article on:
Wikipedia

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *Hsáns ~ *Hsatás (being, existing), from Proto-Indo-European *h₁sónts (being, existing). Equivalent to अस् (as, to be) +‎ -अत् (-at). Cognate with Old Avestan 𐬵𐬀𐬧𐬙 (haṇt), Ancient Greek ὤν (ṓn), Latin prae-sēns (present), Old English sōþ.

Pronunciation[edit]

Participle[edit]

सत् (sát) present active participle (root अस्)

  1. present participle of अस्ति (asti); being, existing, occurring, happening, being present
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.129.01:
      नासदासीन्नो सद् आसीत्तदानीं नासीद्रजो नो व्योमा परो यत्।
      किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम्॥
      nāsadāsīnno sad āsīttadānīṃ nāsīdrajo no vyomā paro yat.
      kimāvarīvaḥ kuha kasya śarmannambhaḥ kimāsīdgahanaṃ gabhīram.
      Then was not non-existent nor existent: there was no realm of air, no sky beyond it.
      What covered in, and where? and what gave shelter? Was water there, unfathomed depth of water?
  2. (with locative) abiding in
  3. (with genitive) belonging to
  4. living
  5. lasting, enduring
  6. real, actual, as any one or anything ought to be, true, good, right

Declension[edit]

Masculine at-stem declension of सत् (sát)
Singular Dual Plural
Nominative सन्
sán
सन्तौ / सन्ता¹
sántau / sántā¹
सन्तः
sántaḥ
Vocative सन्
sán
सन्तौ / सन्ता¹
sántau / sántā¹
सन्तः
sántaḥ
Accusative सन्तम्
sántam
सन्तौ / सन्ता¹
sántau / sántā¹
सतः
satáḥ
Instrumental सता
satā́
सद्भ्याम्
sádbhyām
सद्भिः
sádbhiḥ
Dative सते
saté
सद्भ्याम्
sádbhyām
सद्भ्यः
sádbhyaḥ
Ablative सतः
satáḥ
सद्भ्याम्
sádbhyām
सद्भ्यः
sádbhyaḥ
Genitive सतः
satáḥ
सतोः
satóḥ
सताम्
satā́m
Locative सति
satí
सतोः
satóḥ
सत्सु
sátsu
Notes
  • ¹Vedic
Feminine ī-stem declension of सती (satī́)
Singular Dual Plural
Nominative सती
satī́
सत्यौ / सती¹
satyaù / satī́¹
सत्यः / सतीः¹
satyàḥ / satī́ḥ¹
Vocative सति
sáti
सत्यौ / सती¹
sátyau / sátī¹
सत्यः / सतीः¹
sátyaḥ / sátīḥ¹
Accusative सतीम्
satī́m
सत्यौ / सती¹
satyaù / satī́¹
सतीः
satī́ḥ
Instrumental सत्या
satyā́
सतीभ्याम्
satī́bhyām
सतीभिः
satī́bhiḥ
Dative सत्यै
satyaí
सतीभ्याम्
satī́bhyām
सतीभ्यः
satī́bhyaḥ
Ablative सत्याः / सत्यै²
satyā́ḥ / satyaí²
सतीभ्याम्
satī́bhyām
सतीभ्यः
satī́bhyaḥ
Genitive सत्याः / सत्यै²
satyā́ḥ / satyaí²
सत्योः
satyóḥ
सतीनाम्
satī́nām
Locative सत्याम्
satyā́m
सत्योः
satyóḥ
सतीषु
satī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of सत् (sát)
Singular Dual Plural
Nominative सत्
sát
सन्ती / सती
sántī / satī́
सन्ति
sánti
Vocative सत्
sát
सन्ती / सती
sántī / sátī
सन्ति
sánti
Accusative सत्
sát
सन्ती / सती
sántī / satī́
सन्ति
sánti
Instrumental सता
satā́
सद्भ्याम्
sádbhyām
सद्भिः
sádbhiḥ
Dative सते
saté
सद्भ्याम्
sádbhyām
सद्भ्यः
sádbhyaḥ
Ablative सतः
satáḥ
सद्भ्याम्
sádbhyām
सद्भ्यः
sádbhyaḥ
Genitive सतः
satáḥ
सतोः
satóḥ
सताम्
satā́m
Locative सति
satí
सतोः
satóḥ
सत्सु
sátsu

Noun[edit]

सत् (sát) stemm

  1. a being; (in the plural) beings, creatures
  2. a good or wise man, a sage
  3. good or honest or wise or respectable people

Declension[edit]

Masculine at-stem declension of सत् (sát)
Singular Dual Plural
Nominative सन्
sán
सन्तौ / सन्ता¹
sántau / sántā¹
सन्तः
sántaḥ
Vocative सन्
sán
सन्तौ / सन्ता¹
sántau / sántā¹
सन्तः
sántaḥ
Accusative सन्तम्
sántam
सन्तौ / सन्ता¹
sántau / sántā¹
सतः
satáḥ
Instrumental सता
satā́
सद्भ्याम्
sádbhyām
सद्भिः
sádbhiḥ
Dative सते
saté
सद्भ्याम्
sádbhyām
सद्भ्यः
sádbhyaḥ
Ablative सतः
satáḥ
सद्भ्याम्
sádbhyām
सद्भ्यः
sádbhyaḥ
Genitive सतः
satáḥ
सतोः
satóḥ
सताम्
satā́m
Locative सति
satí
सतोः
satóḥ
सत्सु
sátsu
Notes
  • ¹Vedic

Noun[edit]

सत् (sat) stemn

  1. entity or existence, essence
  2. that which is good or real or true, reality, truth

Declension[edit]

Neuter at-stem declension of सत् (sat)
Singular Dual Plural
Nominative सत्
sat
सन्ती / सती
sántī / satī́
सन्ति
santi
Vocative सत्
sat
सन्ती / सती
sántī / sátī
सन्ति
santi
Accusative सत्
sat
सन्ती / सती
sántī / satī́
सन्ति
santi
Instrumental सता
satā
सद्भ्याम्
sadbhyām
सद्भिः
sadbhiḥ
Dative सते
sate
सद्भ्याम्
sadbhyām
सद्भ्यः
sadbhyaḥ
Ablative सतः
sataḥ
सद्भ्याम्
sadbhyām
सद्भ्यः
sadbhyaḥ
Genitive सतः
sataḥ
सतोः
satoḥ
सताम्
satām
Locative सति
sati
सतोः
satoḥ
सत्सु
satsu

Derived terms[edit]

References[edit]