स्वाद

維基詞典,自由的多語言詞典

博傑普爾語[编辑]

詞源[编辑]

来自梵語 स्वाद (svāda).

名詞[编辑]

स्वाद (svādm (凱提文 𑂮𑂹𑂫𑂰𑂠)

  1. 味道

印地語[编辑]

詞源[编辑]

源自梵語 स्वाद (svāda)

發音[编辑]

名詞[编辑]

स्वाद (svādm (烏爾都語寫法 سواد)

  1. 味道
    मेरा इस पनीर का स्वाद बहुत पसंद है।
    merā is panīr kā svād bahut pasand hai.
    我喜歡奶豆腐的味道
    近義詞: ज़ायक़ा (zāyqā)
  2. 高興

梵語[编辑]

其他字體[编辑]

詞源[编辑]

源自原始印度-雅利安語 *swaHdás ← 原始印度-伊朗語 *swaHdás ← 原始印歐語 *sweh₂d-ós。與俾路支語 [script needed] (xwā, )同源。

發音[编辑]

名詞[编辑]

स्वाद (svādam

  1. 味道

變格[编辑]

स्वाद (svāda)的陽性a-詞幹變格
單數 雙數 複數
主格 स्वादः
svādaḥ
स्वादौ
svādau
स्वादाः / स्वादासः¹
svādāḥ / svādāsaḥ¹
呼格 स्वाद
svāda
स्वादौ
svādau
स्वादाः / स्वादासः¹
svādāḥ / svādāsaḥ¹
賓格 स्वादम्
svādam
स्वादौ
svādau
स्वादान्
svādān
工具格 स्वादेन
svādena
स्वादाभ्याम्
svādābhyām
स्वादैः / स्वादेभिः¹
svādaiḥ / svādebhiḥ¹
與格 स्वादाय
svādāya
स्वादाभ्याम्
svādābhyām
स्वादेभ्यः
svādebhyaḥ
奪格 स्वादात्
svādāt
स्वादाभ्याम्
svādābhyām
स्वादेभ्यः
svādebhyaḥ
屬格 स्वादस्य
svādasya
स्वादयोः
svādayoḥ
स्वादानाम्
svādānām
方位格 स्वादे
svāde
स्वादयोः
svādayoḥ
स्वादेषु
svādeṣu
備注
  • ¹吠陀

派生語彙[编辑]

  • 博杰普爾語: स्वाद (svād)
  • 印地語: स्वाद (svād)

參考資料[编辑]