साक्षिन्

維基詞典,自由的多語言詞典

梵语[编辑]

其他書寫系統[编辑]

词源[编辑]

源自साक्ष (sākṣa) +‎ -इन् (-in),第一部分又來自 (sa, 有著……的) + अक्ष (akṣa, 眼睛),字面意思是「有雙眼的」。

发音[编辑]

名词[编辑]

साक्षिन् (sākṣinm (陰性 साक्षिणी)

  1. 目擊者見證人

变格[编辑]

साक्षिन् (sākṣin)的陽性in-詞幹變格
單數 雙數 複數
主格 साक्षी
sākṣī
साक्षिणौ / साक्षिणा¹
sākṣiṇau / sākṣiṇā¹
साक्षिणः
sākṣiṇaḥ
呼格 साक्षिन्
sākṣin
साक्षिणौ / साक्षिणा¹
sākṣiṇau / sākṣiṇā¹
साक्षिणः
sākṣiṇaḥ
賓格 साक्षिणम्
sākṣiṇam
साक्षिणौ / साक्षिणा¹
sākṣiṇau / sākṣiṇā¹
साक्षिणः
sākṣiṇaḥ
工具格 साक्षिणा
sākṣiṇā
साक्षिभ्याम्
sākṣibhyām
साक्षिभिः
sākṣibhiḥ
與格 साक्षिणे
sākṣiṇe
साक्षिभ्याम्
sākṣibhyām
साक्षिभ्यः
sākṣibhyaḥ
奪格 साक्षिणः
sākṣiṇaḥ
साक्षिभ्याम्
sākṣibhyām
साक्षिभ्यः
sākṣibhyaḥ
屬格 साक्षिणः
sākṣiṇaḥ
साक्षिणोः
sākṣiṇoḥ
साक्षिणाम्
sākṣiṇām
方位格 साक्षिणि
sākṣiṇi
साक्षिणोः
sākṣiṇoḥ
साक्षिषु
sākṣiṣu
備注
  • ¹吠陀

派生語彙[编辑]

参考资料[编辑]

  • A Sanskrit-English Dictionary: Etymologically and Philologically Arranged with Special Reference to Greek, Latin, Gothic, German, Anglo-Saxon, and other cognate Indo-European Languages By Monier Williams, Oxford: At the Clarendon Press, p. 1197