सह

維基詞典,自由的多語言詞典

梵語[编辑]

形容詞[编辑]

सह (sahá)

  1. powerful(強力), mighty(強大)
  2. (ifc.) overcoming(克服), vanquishing(征服)
  3. bearing(忍受), enduring(忍耐,持久), withstanding(經受住), defying(反抗), equal to(等於), a match for (匹配於)(+ 屬格或複合詞)
  4. causing(導致), effecting(影響), stimulating(激勵), exerting(施加影響,盡力)
  5. able to(能,會), capable of (有……能力)(不定詞或複合詞)

變格[编辑]

सह 的陽性 a-詞幹變格
主格單數 सहः (sahaḥ)
屬格單數 सहस्य (sahasya)
單數 雙數 複數
主格 सहः (sahaḥ) सहौ (sahau) सहाः (sahāḥ)
呼格 सह (saha) सहौ (sahau) सहाः (sahāḥ)
賓格 सहम् (saham) सहौ (sahau) सहान् (sahān)
工具格 सहेन (sahena) सहाभ्याम् (sahābhyām) सहैः (sahaiḥ)
與格 सहाय (sahāya) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
離格 सहात् (sahāt) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
屬格 सहस्य (sahasya) सहयोः (sahayoḥ) सहानाम् (sahānām)
位格 सहे (sahe) सहयोः (sahayoḥ) सहेषु (saheṣu)
सह 的陰性 ā-詞幹變格
主格單數 सहा (sahā)
屬格單數 सहायाः (sahāyāḥ)
單數 雙數 複數
主格 सहा (sahā) सहे (sahe) सहाः (sahāḥ)
呼格 सहे (sahe) सहे (sahe) सहाः (sahāḥ)
賓格 सहाम् (sahām) सहे (sahe) सहाः (sahāḥ)
工具格 सहया (sahayā) सहाभ्याम् (sahābhyām) सहाभिः (sahābhiḥ)
與格 सहायै (sahāyai) सहाभ्याम् (sahābhyām) सहाभ्यः (sahābhyaḥ)
離格 सहायाः (sahāyāḥ) सहाभ्याम् (sahābhyām) सहाभ्यः (sahābhyaḥ)
屬格 सहायाः (sahāyāḥ) सहयोः (sahayoḥ) सहानाम् (sahānām)
位格 सहायाम् (sahāyām) सहयोः (sahayoḥ) सहासु (sahāsu)
सह 的中性 a-詞幹變格
主格單數 सहम् (saham)
屬格單數 सहस्य (sahasya)
單數 雙數 複數
主格 सहम् (saham) सहे (sahe) सहानि (sahāni)
呼格 सह (saha) सहे (sahe) सहानि (sahāni)
賓格 सहम् (saham) सहे (sahe) सहानि (sahāni)
工具格 सहेन (sahena) सहाभ्याम् (sahābhyām) सहैः (sahaiḥ)
與格 सहाय (sahāya) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
離格 सहात् (sahāt) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
屬格 सहस्य (sahasya) सहयोः (sahayoḥ) सहानाम् (sahānām)
位格 सहे (sahe) सहयोः (sahayoḥ) सहेषु (saheṣu)

名詞[编辑]

सह (sahám

  1. the month मार्गशीर्ष (mārgaśīrṣa)(九月,古音譯“末伽始羅”)
  2. 一種特殊的火
  3. 一種植物
  4. 摩奴的一個兒子的名字
  5. प्राण (prā-ṇa)ऊर्जस्वती (ūrjasvatī) 的一個兒子的名字
  6. धृतराष्ट्र (dhṛtarāṣṭra) 的一個兒子的名字
  7. KrishnaMadri 的一個兒子的名字
  8. (佛教術語) 娑婆世界
  9. 各種植物的名字
  10. Unguis Odoratus(一種螺類或蝸牛)

變格[编辑]

सह 的陽性 a-詞幹變格
主格單數 सहः (sahaḥ)
屬格單數 सहस्य (sahasya)
單數 雙數 複數
主格 सहः (sahaḥ) सहौ (sahau) सहाः (sahāḥ)
呼格 सह (saha) सहौ (sahau) सहाः (sahāḥ)
賓格 सहम् (saham) सहौ (sahau) सहान् (sahān)
工具格 सहेन (sahena) सहाभ्याम् (sahābhyām) सहैः (sahaiḥ)
與格 सहाय (sahāya) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
離格 सहात् (sahāt) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
屬格 सहस्य (sahasya) सहयोः (sahayoḥ) सहानाम् (sahānām)
位格 सहे (sahe) सहयोः (sahayoḥ) सहेषु (saheṣu)

名詞[编辑]

सह (sahán

  1. = बल (bala)
  2. kind of salt(鹽類)

變格[编辑]

सह 的中性 a-詞幹變格
主格單數 सहम् (saham)
屬格單數 सहस्य (sahasya)
單數 雙數 複數
主格 सहम् (saham) सहे (sahe) सहानि (sahāni)
呼格 सह (saha) सहे (sahe) सहानि (sahāni)
賓格 सहम् (saham) सहे (sahe) सहानि (sahāni)
工具格 सहेन (sahena) सहाभ्याम् (sahābhyām) सहैः (sahaiḥ)
與格 सहाय (sahāya) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
離格 सहात् (sahāt) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
屬格 सहस्य (sahasya) सहयोः (sahayoḥ) सहानाम् (sahānām)
位格 सहे (sahe) सहयोः (sahayoḥ) सहेषु (saheṣu)

介詞[编辑]

सह (sahá)

  1. together with(和……一起), along with(連同), with(同)
    連同 √grah 和 ā-√dā — to take with one
    連同 √dā — to give to take away with one
    連同 कृत्वा (kṛtvā) 和賓格詞 — taking with one; in the company of
  2. 經常作為控制工具格的前置詞,但是一般放置在被控制的詞的後面
    तेन सह (tena saha)along with him
  3. 異常的連同離格:
    ऐश्वर्यात् सह (aiśvaryāt saha)with sovereignty
  4. in common(共有), in company(一起), jointly(共同的), conjointly(結合的), in concert(一致)
  5. 經常用作複合詞中前綴,表達 "community of action"(行動的團體):
    सहाध्ययन (sahā-dhyayana)studying together, companionship in study
  6. 或者形成形容詞,表達 "the companion of an action"(一個行動的同伴):
    सहचर (saha-cara)going with, accompanying, associating with
  7. at the same time or simultaneously with (同時於)(前綴於時間副詞):
    सहपूर्वाह्णम् (saha-pūrvā-hṇam)simultaneously with the beginning of forenoon
  8. 罕見的在複合詞結尾處:
    वैनतेयसह (vainateya-saha)with vainateya

名詞[编辑]

सह (sahám

  1. a companion(伙伴)

變格[编辑]

सह 的陽性 a-詞幹變格
主格單數 सहः (sahaḥ)
屬格單數 सहस्य (sahasya)
單數 雙數 複數
主格 सहः (sahaḥ) सहौ (sahau) सहाः (sahāḥ)
呼格 सह (saha) सहौ (sahau) सहाः (sahāḥ)
賓格 सहम् (saham) सहौ (sahau) सहान् (sahān)
工具格 सहेन (sahena) सहाभ्याम् (sahābhyām) सहैः (sahaiḥ)
與格 सहाय (sahāya) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
離格 सहात् (sahāt) सहाभ्याम् (sahābhyām) सहेभ्यः (sahebhyaḥ)
屬格 सहस्य (sahasya) सहयोः (sahayoḥ) सहानाम् (sahānām)
位格 सहे (sahe) सहयोः (sahayoḥ) सहेषु (saheṣu)