跳转到内容

संज्ञा

維基詞典,自由的多語言詞典

印地語

[编辑]

詞源

[编辑]

源自梵語 संज्ञा (saṃjñā)

發音

[编辑]

名詞

[编辑]

संज्ञा (saṅgyāf (烏爾都語寫法 سنگیا)

  1. 名詞

近義詞

[编辑]

梵語

[编辑]

發音

[编辑]

名詞

[编辑]

संज्ञा (saṃjñāf

  1. 名詞

變格

[编辑]
陰性 ā-詞幹संज्ञा 的變格
單數 雙數 複數
主格 संज्ञा (saṃjñā́) संज्ञे (saṃjñé) संज्ञाः (saṃjñā́ḥ)
呼格 संज्ञे (sáṃjñe) संज्ञे (sáṃjñe) संज्ञाः (sáṃjñāḥ)
賓格 संज्ञाम् (saṃjñā́m) संज्ञे (saṃjñé) संज्ञाः (saṃjñā́ḥ)
工具格 संज्ञया (saṃjñáyā)
संज्ञा¹ (saṃjñā́¹)
संज्ञाभ्याम् (saṃjñā́bhyām) संज्ञाभिः (saṃjñā́bhiḥ)
與格 संज्ञायै (saṃjñā́yai) संज्ञाभ्याम् (saṃjñā́bhyām) संज्ञाभ्यः (saṃjñā́bhyaḥ)
奪格 संज्ञायाः (saṃjñā́yāḥ)
संज्ञायै² (saṃjñā́yai²)
संज्ञाभ्याम् (saṃjñā́bhyām) संज्ञाभ्यः (saṃjñā́bhyaḥ)
屬格 संज्ञायाः (saṃjñā́yāḥ)
संज्ञायै² (saṃjñā́yai²)
संज्ञयोः (saṃjñáyoḥ) संज्ञानाम् (saṃjñā́nām)
方位格 संज्ञायाम् (saṃjñā́yām) संज्ञयोः (saṃjñáyoḥ) संज्ञासु (saṃjñā́su)
  • ¹吠陀
  • ²梵書