संज्ञा
外观
印地語
[编辑]詞源
[编辑]發音
[编辑]名詞
[编辑]संज्ञा (saṅgyā) f (烏爾都語寫法 سنگیا)
近義詞
[编辑]- नाम (nām)
梵語
[编辑]發音
[编辑]名詞
[编辑]संज्ञा (saṃjñā) f
變格
[编辑]單數 | 雙數 | 複數 | |
---|---|---|---|
主格 | संज्ञा (saṃjñā́) | संज्ञे (saṃjñé) | संज्ञाः (saṃjñā́ḥ) |
呼格 | संज्ञे (sáṃjñe) | संज्ञे (sáṃjñe) | संज्ञाः (sáṃjñāḥ) |
賓格 | संज्ञाम् (saṃjñā́m) | संज्ञे (saṃjñé) | संज्ञाः (saṃjñā́ḥ) |
工具格 | संज्ञया (saṃjñáyā) संज्ञा¹ (saṃjñā́¹) |
संज्ञाभ्याम् (saṃjñā́bhyām) | संज्ञाभिः (saṃjñā́bhiḥ) |
與格 | संज्ञायै (saṃjñā́yai) | संज्ञाभ्याम् (saṃjñā́bhyām) | संज्ञाभ्यः (saṃjñā́bhyaḥ) |
奪格 | संज्ञायाः (saṃjñā́yāḥ) संज्ञायै² (saṃjñā́yai²) |
संज्ञाभ्याम् (saṃjñā́bhyām) | संज्ञाभ्यः (saṃjñā́bhyaḥ) |
屬格 | संज्ञायाः (saṃjñā́yāḥ) संज्ञायै² (saṃjñā́yai²) |
संज्ञयोः (saṃjñáyoḥ) | संज्ञानाम् (saṃjñā́nām) |
方位格 | संज्ञायाम् (saṃjñā́yām) | संज्ञयोः (saṃjñáyoḥ) | संज्ञासु (saṃjñā́su) |
- ¹吠陀
- ²梵書