跳转到内容

शिव

維基詞典,自由的多語言詞典
參見:श्वाशव

印地语

[编辑]

词源

[编辑]

借自梵語 शिव (śiva)

发音

[编辑]

专有名词

[编辑]

शिव (śivm

  1. (印度教) 湿婆(印度教三大主神之一)

变格

[编辑]

梵语

[编辑]
梵語維基百科有一篇文章關於:
維基百科 sa

其他书写系统

[编辑]

词源

[编辑]

根据Uṇādi-sūtra i, 153,源自动词词干शी (śī躺下),源自原始印歐語 *ḱey-。或源自श्वि (śvi膨胀),源自原始印歐語 *ḱewh₁-,对比शवस् (śavas力量,优势)सु-शिश्वि (su-śiśvi茁壮生长),与希腊语κύριος (kúrios领主)同源。

早期神明名称रुद्र (rudra楼陀罗),常用形容词शिव (śivá吉利的)修饰。शिव-रुद्र (śiva-rudra)在后期的梵语中最终略作शिव (śiva),成为当代祭拜的神明的名字。

发音

[编辑]

专有名词

[编辑]

शिव (śivá) 詞幹m

  1. (印度教) 湿婆(印度教三大主神之一)
    • c. 400 BCE, Mahābhārata 12.926.19:
      ततो हरो जटी स्थाणुर्देवोऽध्वरपतिः शिवः
      जगाम शरणं देवो ब्रह्माणं परमेष्ठिनम॥
      tato haro jaṭī sthāṇurdevoʼdhvarapatiḥ śivaḥ.
      jagāma śaraṇaṃ devo brahmāṇaṃ parameṣṭhinama.
    近義詞:रुद्र (rudra)काल (kāla)महेश्वर (maheśvara)महादेव (mahādeva)विश्वनाथन् (viśvanāthan)
  2. 本詞語需要翻譯為漢語。請協助添加,並移除{{rfdef}}模板。
  3. (双数) 湿婆及其妻子
  4. 男性人名

衍生词汇

[编辑]

形容词

[编辑]

शिव (śivá) stem

  1. 吉祥
    • 约900年 - 1500年, Śivapuraṇam 4.42.13:
      अन्ये च ये समुत्पन्ना यथानुक्रमतो लयम् ॥
      यांति नैव तथा रुद्रः शिवे रुद्रो विलीयते ॥
      anye ca ye samutpannā yathānukramato layam.
      yāṃti naiva tathā rudraḥ śive rudro vilīyate.
    शिवम्śivám善良地,温柔地
  2. 幸福的,幸运

变格

[编辑]
陽性 a-詞幹शिव 的變格
單數 雙數 複數
主格 शिवः (śivaḥ) शिवौ (śivau)
शिवा¹ (śivā¹)
शिवाः (śivāḥ)
शिवासः¹ (śivāsaḥ¹)
呼格 शिव (śiva) शिवौ (śivau)
शिवा¹ (śivā¹)
शिवाः (śivāḥ)
शिवासः¹ (śivāsaḥ¹)
賓格 शिवम् (śivam) शिवौ (śivau)
शिवा¹ (śivā¹)
शिवान् (śivān)
工具格 शिवेन (śivena) शिवाभ्याम् (śivābhyām) शिवैः (śivaiḥ)
शिवेभिः¹ (śivebhiḥ¹)
與格 शिवाय (śivāya) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
奪格 शिवात् (śivāt) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
屬格 शिवस्य (śivasya) शिवयोः (śivayoḥ) शिवानाम् (śivānām)
方位格 शिवे (śive) शिवयोः (śivayoḥ) शिवेषु (śiveṣu)
  • ¹吠陀
陰性 ā-詞幹शिवा 的變格
單數 雙數 複數
主格 शिवा (śivā) शिवे (śive) शिवाः (śivāḥ)
呼格 शिवे (śive) शिवे (śive) शिवाः (śivāḥ)
賓格 शिवाम् (śivām) शिवे (śive) शिवाः (śivāḥ)
工具格 शिवया (śivayā)
शिवा¹ (śivā¹)
शिवाभ्याम् (śivābhyām) शिवाभिः (śivābhiḥ)
與格 शिवायै (śivāyai) शिवाभ्याम् (śivābhyām) शिवाभ्यः (śivābhyaḥ)
奪格 शिवायाः (śivāyāḥ)
शिवायै² (śivāyai²)
शिवाभ्याम् (śivābhyām) शिवाभ्यः (śivābhyaḥ)
屬格 शिवायाः (śivāyāḥ)
शिवायै² (śivāyai²)
शिवयोः (śivayoḥ) शिवानाम् (śivānām)
方位格 शिवायाम् (śivāyām) शिवयोः (śivayoḥ) शिवासु (śivāsu)
  • ¹吠陀
  • ²梵書
中性 a-詞幹शिव 的變格
單數 雙數 複數
主格 शिवम् (śivam) शिवे (śive) शिवानि (śivāni)
शिवा¹ (śivā¹)
呼格 शिव (śiva) शिवे (śive) शिवानि (śivāni)
शिवा¹ (śivā¹)
賓格 शिवम् (śivam) शिवे (śive) शिवानि (śivāni)
शिवा¹ (śivā¹)
工具格 शिवेन (śivena) शिवाभ्याम् (śivābhyām) शिवैः (śivaiḥ)
शिवेभिः¹ (śivebhiḥ¹)
與格 शिवाय (śivāya) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
奪格 शिवात् (śivāt) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
屬格 शिवस्य (śivasya) शिवयोः (śivayoḥ) शिवानाम् (śivānām)
方位格 शिवे (śive) शिवयोः (śivayoḥ) शिवेषु (śiveṣu)
  • ¹吠陀

名词

[编辑]

शिव (śivá) 詞幹m n

  1. m 幸福安康
  2. m 解放解脱
  3. n 兴旺繁荣

变格

[编辑]
陽性 a-詞幹शिव 的變格
單數 雙數 複數
主格 शिवः (śivaḥ) शिवौ (śivau)
शिवा¹ (śivā¹)
शिवाः (śivāḥ)
शिवासः¹ (śivāsaḥ¹)
呼格 शिव (śiva) शिवौ (śivau)
शिवा¹ (śivā¹)
शिवाः (śivāḥ)
शिवासः¹ (śivāsaḥ¹)
賓格 शिवम् (śivam) शिवौ (śivau)
शिवा¹ (śivā¹)
शिवान् (śivān)
工具格 शिवेन (śivena) शिवाभ्याम् (śivābhyām) शिवैः (śivaiḥ)
शिवेभिः¹ (śivebhiḥ¹)
與格 शिवाय (śivāya) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
奪格 शिवात् (śivāt) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
屬格 शिवस्य (śivasya) शिवयोः (śivayoḥ) शिवानाम् (śivānām)
方位格 शिवे (śive) शिवयोः (śivayoḥ) शिवेषु (śiveṣu)
  • ¹吠陀
中性 a-詞幹शिव 的變格
單數 雙數 複數
主格 शिवम् (śivam) शिवे (śive) शिवानि (śivāni)
शिवा¹ (śivā¹)
呼格 शिव (śiva) शिवे (śive) शिवानि (śivāni)
शिवा¹ (śivā¹)
賓格 शिवम् (śivam) शिवे (śive) शिवानि (śivāni)
शिवा¹ (śivā¹)
工具格 शिवेन (śivena) शिवाभ्याम् (śivābhyām) शिवैः (śivaiḥ)
शिवेभिः¹ (śivebhiḥ¹)
與格 शिवाय (śivāya) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
奪格 शिवात् (śivāt) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
屬格 शिवस्य (śivasya) शिवयोः (śivayoḥ) शिवानाम् (śivānām)
方位格 शिवे (śive) शिवयोः (śivayoḥ) शिवेषु (śiveṣu)
  • ¹吠陀

派生語彙

[编辑]

参考资料

[编辑]