跳转到内容

वालुका

維基詞典,自由的多語言詞典

梵語

[编辑]

其他形式

[编辑]

發音

[编辑]

名詞

[编辑]

वालुका (vālukā) 詞幹f

  1. 砂礫

變格

[编辑]
वालुका (vālukā)的陰性ā-詞幹變格
單數 雙數 複數
主格 वालुका
vālukā
वालुके
vāluke
वालुकाः
vālukāḥ
呼格 वालुके
vāluke
वालुके
vāluke
वालुकाः
vālukāḥ
賓格 वालुकाम्
vālukām
वालुके
vāluke
वालुकाः
vālukāḥ
工具格 वालुकया / वालुका¹
vālukayā / vālukā¹
वालुकाभ्याम्
vālukābhyām
वालुकाभिः
vālukābhiḥ
與格 वालुकायै
vālukāyai
वालुकाभ्याम्
vālukābhyām
वालुकाभ्यः
vālukābhyaḥ
奪格 वालुकायाः / वालुकायै²
vālukāyāḥ / vālukāyai²
वालुकाभ्याम्
vālukābhyām
वालुकाभ्यः
vālukābhyaḥ
屬格 वालुकायाः / वालुकायै²
vālukāyāḥ / vālukāyai²
वालुकयोः
vālukayoḥ
वालुकानाम्
vālukānām
方位格 वालुकायाम्
vālukāyām
वालुकयोः
vālukayoḥ
वालुकासु
vālukāsu
備注
  • ¹吠陀
  • ²梵書

派生語彙

[编辑]

參考資料

[编辑]
  • Turner, Ralph Lilley (1969–1985年),“valuka (11580)”,A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典],倫敦:牛津大學出版社,第 675 頁