跳转到内容

लिपि

維基詞典,自由的多語言詞典
參見:लिपी

印地語

[编辑]
印地語維基百科有一篇文章關於:
維基百科 hi

詞源

[编辑]

借自梵語 लिपि (lipi),派生自古波斯語 𐎮𐎡𐎱𐎡 (dipi),派生自埃蘭語 𒁾 (/⁠tippi⁠/),派生自阿卡德語 𒁾 (/⁠ṭuppu⁠/刻寫板、文件、信件),派生自蘇美爾語 𒁾 (dub刻寫板)。對照古吉拉特語 લિપિ (lipi)旁遮普語 ਲਿਪੀ (lipī) / ਲਿਪਿ (lipi)馬拉地語 लिपी (lipī)孟加拉語 লিপি (lipi)馬拉雅拉姆語 ലിപി (lipi)

發音

[编辑]

名詞

[编辑]

लिपि (lipif

  1. 書寫文字
  2. 字母符號

變格

[编辑]

參考資料

[编辑]

梵語

[编辑]

詞源

[编辑]

借自阿輸迦普拉克里特語 𑀮𑀺𑀧𑀺 (lipi),派生自阿輸迦普拉克里特語 𐨡𐨁𐨤𐨁 (dipi),源自古波斯語 𐎮𐎡𐎱𐎡 (dipi),源自埃蘭語 𒁾 (/⁠tippi⁠/),源自阿卡德語 𒁾 (/⁠ṭuppu⁠/刻寫板、文件、信件),源自蘇美爾語 𒁾 (dub刻寫板)

發音

[编辑]

名詞

[编辑]

लिपि (lipi) 詞幹f

  1. 書寫
  2. 銘刻碑文
  3. 書面文件
  4. 繪畫

變格

[编辑]
陰性 i-詞幹लिपि 的變格
單數 雙數 複數
主格 लिपिः (lipiḥ) लिपी (lipī) लिपयः (lipayaḥ)
呼格 लिपे (lipe) लिपी (lipī) लिपयः (lipayaḥ)
賓格 लिपिम् (lipim) लिपी (lipī) लिपीः (lipīḥ)
工具格 लिप्या (lipyā)
लिपी¹ (lipī¹)
लिपिभ्याम् (lipibhyām) लिपिभिः (lipibhiḥ)
與格 लिपये (lipaye)
लिप्यै² (lipyai²)
लिपी¹ (lipī¹)
लिपिभ्याम् (lipibhyām) लिपिभ्यः (lipibhyaḥ)
奪格 लिपेः (lipeḥ)
लिप्याः² (lipyāḥ²)
लिप्यै³ (lipyai³)
लिपिभ्याम् (lipibhyām) लिपिभ्यः (lipibhyaḥ)
屬格 लिपेः (lipeḥ)
लिप्याः² (lipyāḥ²)
लिप्यै³ (lipyai³)
लिप्योः (lipyoḥ) लिपीनाम् (lipīnām)
方位格 लिपौ (lipau)
लिप्याम्² (lipyām²)
लिपा¹ (lipā¹)
लिप्योः (lipyoḥ) लिपिषु (lipiṣu)
  • ¹吠陀
  • ²晚期梵語
  • ³梵書

派生詞彙

[编辑]