लिपि

維基詞典,自由的多語言詞典
參見:लिपी

印地語[编辑]

印地語維基百科有一篇文章關於:
維基百科 hi

詞源[编辑]

借自梵語 लिपि (lipi),派生自古波斯語 𐎮𐎡𐎱𐎡 (dipi),派生自埃蘭語 𒁾 (/⁠tippi⁠/),派生自阿卡德語 𒁾 (/⁠ṭuppu⁠/, 刻寫板、文件、信件),派生自蘇美爾語 𒁾 (dub, 刻寫板)。對照古吉拉特語 લિપિ (lipi)旁遮普語 ਲਿਪੀ (lipī) / ਲਿਪਿ (lipi)馬拉地語 लिपी (lipī)孟加拉語 লিপি (lipi)馬拉雅拉姆語 ലിപി (lipi)

發音[编辑]

  • (德里印地語) IPA(幫助)/lɪ.piː/, [l̪ɪ.piː]

名詞[编辑]

लिपि (lipif

  1. 書寫文字
  2. 字母符號

變格[编辑]

參考資料[编辑]

梵語[编辑]

詞源[编辑]

借自阿輸迦普拉克里特語 𑀮𑀺𑀧𑀺 (lipi),派生自阿輸迦普拉克里特語 𐨡𐨁𐨤𐨁(dipi),源自古波斯語 𐎮𐎡𐎱𐎡 (dipi),源自埃蘭語 𒁾 (/⁠tippi⁠/),源自阿卡德語 𒁾 (/⁠ṭuppu⁠/, 刻寫板、文件、信件),源自蘇美爾語 𒁾 (dub, 刻寫板)

發音[编辑]

名詞[编辑]

लिपि (lipif

  1. 書寫
  2. 銘刻碑文
  3. 書面文件
  4. 繪畫

變格[编辑]

लिपि (lipi)的陰性i-詞幹變格
單數 雙數 複數
主格 लिपिः
lipiḥ
लिपी
lipī
लिपयः
lipayaḥ
呼格 लिपे
lipe
लिपी
lipī
लिपयः
lipayaḥ
賓格 लिपिम्
lipim
लिपी
lipī
लिपीः
lipīḥ
工具格 लिप्या
lipyā
लिपिभ्याम्
lipibhyām
लिपिभिः
lipibhiḥ
與格 लिपये / लिप्ये¹ / लिप्यै²
lipaye / lipye¹ / lipyai²
लिपिभ्याम्
lipibhyām
लिपिभ्यः
lipibhyaḥ
奪格 लिपेः / लिप्याः²
lipeḥ / lipyāḥ²
लिपिभ्याम्
lipibhyām
लिपिभ्यः
lipibhyaḥ
屬格 लिपेः / लिप्याः²
lipeḥ / lipyāḥ²
लिप्योः
lipyoḥ
लिपीनाम्
lipīnām
方位格 लिपौ / लिप्याम्²
lipau / lipyām²
लिप्योः
lipyoḥ
लिपिषु
lipiṣu
備注
  • ¹較不常見
  • ²晚期梵語

派生詞彙[编辑]