跳转到内容

राति

維基詞典,自由的多語言詞典

博傑普爾語

[编辑]

詞源

[编辑]

来自梵語 रात्रि (rātri)

名詞

[编辑]

राति (rāti? (凱提文 𑂩𑂰𑂞𑂱)

尼泊爾語

[编辑]

副詞

[编辑]

राति (rāti)

  1. 夜晚

名詞

[编辑]

राति (rāti)

  1. 夜晚

梵語

[编辑]

詞源

[编辑]

रै (rai財產,財富)有關。

發音

[编辑]

名詞

[编辑]

राति (rātif

  1. 捐贈物,禮物
  2. “給予者”

變格

[编辑]
陰性 i-詞幹राति 的變格
單數 雙數 複數
主格 रातिः (rātíḥ) राती (rātī́) रातयः (rātáyaḥ)
呼格 राते (rā́te) राती (rā́tī) रातयः (rā́tayaḥ)
賓格 रातिम् (rātím) राती (rātī́) रातीः (rātī́ḥ)
工具格 रात्या (rātyā́)
राती¹ (rātī́¹)
रातिभ्याम् (rātíbhyām) रातिभिः (rātíbhiḥ)
與格 रातये (rātáye)
रात्यै² (rātyaí²)
राती¹ (rātī́¹)
रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
奪格 रातेः (rātéḥ)
रात्याः² (rātyā́ḥ²)
रात्यै³ (rātyaí³)
रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
屬格 रातेः (rātéḥ)
रात्याः² (rātyā́ḥ²)
रात्यै³ (rātyaí³)
रात्योः (rātyóḥ) रातीनाम् (rātīnā́m)
方位格 रातौ (rātaú)
रात्याम्² (rātyā́m²)
राता¹ (rātā́¹)
रात्योः (rātyóḥ) रातिषु (rātíṣu)
  • ¹吠陀
  • ²晚期梵語
  • ³梵書

形容詞

[编辑]

राति (rāti)

  1. 欲給的,慷慨的

變格

[编辑]
陽性 i-詞幹राति 的變格
單數 雙數 複數
主格 रातिः (rātíḥ) राती (rātī́) रातयः (rātáyaḥ)
呼格 राते (rā́te) राती (rā́tī) रातयः (rā́tayaḥ)
賓格 रातिम् (rātím) राती (rātī́) रातीन् (rātī́n)
工具格 रातिना (rātínā)
रात्या¹ (rātyā́¹)
रातिभ्याम् (rātíbhyām) रातिभिः (rātíbhiḥ)
與格 रातये (rātáye) रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
奪格 रातेः (rātéḥ)
रात्यः¹ (rātyáḥ¹)
रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
屬格 रातेः (rātéḥ)
रात्यः¹ (rātyáḥ¹)
रात्योः (rātyóḥ) रातीनाम् (rātīnā́m)
方位格 रातौ (rātaú)
राता¹ (rātā́¹)
रात्योः (rātyóḥ) रातिषु (rātíṣu)
  • ¹吠陀
陰性 i-詞幹राति 的變格
單數 雙數 複數
主格 रातिः (rātíḥ) राती (rātī́) रातयः (rātáyaḥ)
呼格 राते (rā́te) राती (rā́tī) रातयः (rā́tayaḥ)
賓格 रातिम् (rātím) राती (rātī́) रातीः (rātī́ḥ)
工具格 रात्या (rātyā́)
राती¹ (rātī́¹)
रातिभ्याम् (rātíbhyām) रातिभिः (rātíbhiḥ)
與格 रातये (rātáye)
रात्यै² (rātyaí²)
राती¹ (rātī́¹)
रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
奪格 रातेः (rātéḥ)
रात्याः² (rātyā́ḥ²)
रात्यै³ (rātyaí³)
रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
屬格 रातेः (rātéḥ)
रात्याः² (rātyā́ḥ²)
रात्यै³ (rātyaí³)
रात्योः (rātyóḥ) रातीनाम् (rātīnā́m)
方位格 रातौ (rātaú)
रात्याम्² (rātyā́m²)
राता¹ (rātā́¹)
रात्योः (rātyóḥ) रातिषु (rātíṣu)
  • ¹吠陀
  • ²晚期梵語
  • ³梵書
中性 i-詞幹राति 的變格
單數 雙數 複數
主格 राति (rātí) रातिनी (rātínī) रातीनि (rātī́ni)
राति¹ (rātí¹)
राती¹ (rātī́¹)
呼格 राति (rā́ti)
राते (rā́te)
रातिनी (rā́tinī) रातीनि (rā́tīni)
राति¹ (rā́ti¹)
राती¹ (rā́tī¹)
賓格 राति (rātí) रातिनी (rātínī) रातीनि (rātī́ni)
राति¹ (rātí¹)
राती¹ (rātī́¹)
工具格 रातिना (rātínā)
रात्या¹ (rātyā́¹)
रातिभ्याम् (rātíbhyām) रातिभिः (rātíbhiḥ)
與格 रातिने (rātíne)
रातये¹ (rātáye¹)
रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
奪格 रातिनः (rātínaḥ)
रातेः¹ (rātéḥ¹)
रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
屬格 रातिनः (rātínaḥ)
रातेः¹ (rātéḥ¹)
रातिनोः (rātínoḥ) रातीनाम् (rātīnā́m)
方位格 रातिनि (rātíni)
रातौ¹ (rātaú¹)
राता¹ (rātā́¹)
रातिनोः (rātínoḥ) रातिषु (rātíṣu)
  • ¹吠陀

參考資料

[编辑]
  • Zeitschrift fur vergleichende Sprachforschung. (1954). Germany: Vandenhoeck und Ruprecht, p. 181