युष्मद्

維基詞典,自由的多語言詞典

梵語[编辑]

代詞[编辑]

युष्मद् (yuṣmad)

  1. 代表聽者的人稱代詞。

變格[编辑]

  एकवचन द्विवचन बहुवचन
त्वम् युवाम् यूयम्
त्वाम्,त्वा युवाम्,वाम् युष्मान्,वः
त्वया युवाभ्याम् युष्माभिः
तुभ्यम्,ते युवाभ्याम्,वाम् युष्मभ्यम्,वः
त्वत् युवाभ्याम् युष्मत्
तव,ते युवयोः,वाम् युष्माकम्,वः
त्वयि युवयोः युष्मासु