मूष्

維基詞典,自由的多語言詞典
參見:मेषमषि

梵语[编辑]

词源[编辑]

源自原始印歐語 *múh₂s。与拉丁語 mūs古希臘語 μῦς (mûs)波斯語 موش (muš)教會斯拉夫語 мꙑшь (myšĭ)古英語 mūs英語 mouse)同源。

发音[编辑]

名词[编辑]

मूष् (mū́ṣm f

  1. (本意) 老鼠
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.105.8:
      सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।
      मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥
      saṃ mā tapantyabhitaḥ sapatnīriva parśavaḥ .
      mūṣo na śiśnā vyadanti mādhya stotāraṃ te śatakrato vittaṃ me asya rodasī .
  2. (比喻義) “贼”(动词词干√muṣ的本意)

衍生词汇[编辑]

参考资料[编辑]