跳转到内容

मूढ

維基詞典,自由的多語言詞典

馬拉地語

[编辑]

詞源

[编辑]

繼承上古馬拉地語 𑘦𑘳𑘛 (mūḍha)繼承普拉克里特語 𑀫𑀽𑀠 (mūḍha)繼承梵語 मूढ (mūḍha)

發音

[编辑]

形容詞

[编辑]

मूढ (mūḍh)

  1. 愚笨的,愚鈍
    近義詞:मूर्ख (mūrkha)मठ्ठ (maṭhṭha)बुद्दु (buddu)मंद (manda)
  2. 無知的,無學問
    近義詞:अज्ञानी (adnyānī)अडाणी (aḍāṇī)
  3. 啞口無言

參考資料

[编辑]
  • Berntsen, Maxine, “मूढ”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “मूढ”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.
  • Tulpule, Shankar Gopal; Feldhaus, Anne, “[1]”, in A Dictionary of Old Marathi, Mumbai: Popular Prakashan, 1999.

梵語

[编辑]
外語每日一詞 – 2025年4月1日

其他文字

[编辑]

詞源

[编辑]

繼承原始印度-雅利安語 *muẓḍʰás(和普拉克里特語 𑀫𑀼𑀟𑁆𑀠 (muḍḍha) 同源),繼承原始印度-伊朗語 *muždʰás,源自詞根 *mawǰʰ- (犯錯,偏離)。梵語詞根是 मुह् (muh)

發音

[编辑]

形容詞

[编辑]

मूढ (mūḍhá) stem

  1. 困惑的,迷惑的,茫然的,不解的,手足無措的,對……感到迷惘或不確定的(接位格)
    • c. 1200 BCE – 1000 BCE, Atharvaveda
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 6.106.11:
      न भीतो ऽस्मि न मूढो ऽस्मि नोपजप्तो ऽस्मि शत्रुभिः ।
      न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया ॥
      na bhīto ʼsmi na mūḍho ʼsmi nopajapto ʼsmi śatrubhiḥ.
      na pramatto na niḥsneho vismṛtā na ca satkriyā.
      我既不害怕,也不困惑;我也沒有被敵人收買。我沒有變得不專心和粗心,也沒有忘記你的善行。
  2. 愚蠢的,遲鈍的,愚笨的,的,笨拙
    • c. 400 BCE, Bhagavad Gītā 7.25.2:
      मूढो ऽयं नाभिजानाति लोको माम् अजम् अव्ययम्‌ ॥
      mūḍho ʼyaṃ nābhijānāti loko mām ajam avyayam‌.
      愚人無法認識我,那永恆不滅的存在。
  3. 錯誤的,受騙的,被誤導的,迷途的,偏離方向
    1. 偏離航線如船隻
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 6.50.1:
        अथोवाच महातेजा हरिराजो महाबलः ।
        किम् इयं व्यथिता सेना मूढवातेव नौर् जले ॥
        athovāca mahātejā harirājo mahābalaḥ.
        kim iyaṃ vyathitā senā mūḍhavāteva naur jale.
        於是威嚴且強大的猴王說道:
        「為何這支軍隊如此苦惱,就像一艘在水中迷失方向的船?」
    2. 流產的,位置正確如分娩時的胎兒
  4. 清楚的,模糊的,無法確定的,令人困惑的,使人混淆
    • 毗溼奴往世書 1.2.45.1:
      न शान्ता नापि घोरास् ते न मूढाश् चाविशेषिणः ।
      na śāntā nāpi ghorās te na mūḍhāś cāviśeṣiṇaḥ.
      唯五元素不具特殊品質,因此它們既不寧靜,也不恐怖,也不使人困惑

變格

[编辑]
陽性 a-詞幹मूढ 的變格
單數 雙數 複數
主格 मूढः (mūḍháḥ) मूढौ (mūḍhaú)
मूढा¹ (mūḍhā́¹)
मूढाः (mūḍhā́ḥ)
मूढासः¹ (mūḍhā́saḥ¹)
呼格 मूढ (mū́ḍha) मूढौ (mū́ḍhau)
मूढा¹ (mū́ḍhā¹)
मूढाः (mū́ḍhāḥ)
मूढासः¹ (mū́ḍhāsaḥ¹)
賓格 मूढम् (mūḍhám) मूढौ (mūḍhaú)
मूढा¹ (mūḍhā́¹)
मूढान् (mūḍhā́n)
工具格 मूढेन (mūḍhéna) मूढाभ्याम् (mūḍhā́bhyām) मूढैः (mūḍhaíḥ)
मूढेभिः¹ (mūḍhébhiḥ¹)
與格 मूढाय (mūḍhā́ya) मूढाभ्याम् (mūḍhā́bhyām) मूढेभ्यः (mūḍhébhyaḥ)
奪格 मूढात् (mūḍhā́t) मूढाभ्याम् (mūḍhā́bhyām) मूढेभ्यः (mūḍhébhyaḥ)
屬格 मूढस्य (mūḍhásya) मूढयोः (mūḍháyoḥ) मूढानाम् (mūḍhā́nām)
方位格 मूढे (mūḍhé) मूढयोः (mūḍháyoḥ) मूढेषु (mūḍhéṣu)
  • ¹吠陀
陰性 ī-詞幹मूढी 的變格
單數 雙數 複數
主格 मूढी (mūḍhī́) मूढ्यौ (mūḍhyaù)
मूढी¹ (mūḍhī́¹)
मूढ्यः (mūḍhyàḥ)
मूढीः¹ (mūḍhī́ḥ¹)
呼格 मूढि (mū́ḍhi) मूढ्यौ (mū́ḍhyau)
मूढी¹ (mū́ḍhī¹)
मूढ्यः (mū́ḍhyaḥ)
मूढीः¹ (mū́ḍhīḥ¹)
賓格 मूढीम् (mūḍhī́m) मूढ्यौ (mūḍhyaù)
मूढी¹ (mūḍhī́¹)
मूढीः (mūḍhī́ḥ)
工具格 मूढ्या (mūḍhyā́) मूढीभ्याम् (mūḍhī́bhyām) मूढीभिः (mūḍhī́bhiḥ)
與格 मूढ्यै (mūḍhyaí) मूढीभ्याम् (mūḍhī́bhyām) मूढीभ्यः (mūḍhī́bhyaḥ)
奪格 मूढ्याः (mūḍhyā́ḥ)
मूढ्यै² (mūḍhyaí²)
मूढीभ्याम् (mūḍhī́bhyām) मूढीभ्यः (mūḍhī́bhyaḥ)
屬格 मूढ्याः (mūḍhyā́ḥ)
मूढ्यै² (mūḍhyaí²)
मूढ्योः (mūḍhyóḥ) मूढीनाम् (mūḍhī́nām)
方位格 मूढ्याम् (mūḍhyā́m) मूढ्योः (mūḍhyóḥ) मूढीषु (mūḍhī́ṣu)
  • ¹吠陀
  • ²梵書
中性 a-詞幹मूढ 的變格
單數 雙數 複數
主格 मूढम् (mūḍhám) मूढे (mūḍhé) मूढानि (mūḍhā́ni)
मूढा¹ (mūḍhā́¹)
呼格 मूढ (mū́ḍha) मूढे (mū́ḍhe) मूढानि (mū́ḍhāni)
मूढा¹ (mū́ḍhā¹)
賓格 मूढम् (mūḍhám) मूढे (mūḍhé) मूढानि (mūḍhā́ni)
मूढा¹ (mūḍhā́¹)
工具格 मूढेन (mūḍhéna) मूढाभ्याम् (mūḍhā́bhyām) मूढैः (mūḍhaíḥ)
मूढेभिः¹ (mūḍhébhiḥ¹)
與格 मूढाय (mūḍhā́ya) मूढाभ्याम् (mūḍhā́bhyām) मूढेभ्यः (mūḍhébhyaḥ)
奪格 मूढात् (mūḍhā́t) मूढाभ्याम् (mūḍhā́bhyām) मूढेभ्यः (mūḍhébhyaḥ)
屬格 मूढस्य (mūḍhásya) मूढयोः (mūḍháyoḥ) मूढानाम् (mūḍhā́nām)
方位格 मूढे (mūḍhé) मूढयोः (mūḍháyoḥ) मूढेषु (mūḍhéṣu)
  • ¹吠陀

名詞

[编辑]

मूढ (mūḍha) 詞幹n

  1. 心神不寧

變格

[编辑]
陽性 a-詞幹मूढ 的變格
單數 雙數 複數
主格 मूढः (mūḍhaḥ) मूढौ (mūḍhau)
मूढा¹ (mūḍhā¹)
मूढाः (mūḍhāḥ)
मूढासः¹ (mūḍhāsaḥ¹)
呼格 मूढ (mūḍha) मूढौ (mūḍhau)
मूढा¹ (mūḍhā¹)
मूढाः (mūḍhāḥ)
मूढासः¹ (mūḍhāsaḥ¹)
賓格 मूढम् (mūḍham) मूढौ (mūḍhau)
मूढा¹ (mūḍhā¹)
मूढान् (mūḍhān)
工具格 मूढेन (mūḍhena) मूढाभ्याम् (mūḍhābhyām) मूढैः (mūḍhaiḥ)
मूढेभिः¹ (mūḍhebhiḥ¹)
與格 मूढाय (mūḍhāya) मूढाभ्याम् (mūḍhābhyām) मूढेभ्यः (mūḍhebhyaḥ)
奪格 मूढात् (mūḍhāt) मूढाभ्याम् (mūḍhābhyām) मूढेभ्यः (mūḍhebhyaḥ)
屬格 मूढस्य (mūḍhasya) मूढयोः (mūḍhayoḥ) मूढानाम् (mūḍhānām)
方位格 मूढे (mūḍhe) मूढयोः (mūḍhayoḥ) मूढेषु (mūḍheṣu)
  • ¹吠陀

相關詞彙

[编辑]

派生語彙

[编辑]

參考資料

[编辑]
  • Monier Williams (1899),“मूढ”,A Sanskrit–English Dictionary, [],new版,Oxford:At the Clarendon PressOCLC 458052227,第 825
  • Apte, Vaman Shivram (1890年),“[2]”,The practical Sanskrit-English dictionary,Poona:Prasad Prakashan,第 1280
  • Hellwig, Oliver (2010-2025年),“muh”,DCS - The Digital Corpus of Sanskrit,Berlin, Germany。
  • Turner, Ralph Lilley (1969–1985年),“mūḍhá”,A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典],倫敦:牛津大學出版社,第 590 頁