भाल

維基詞典,自由的多語言詞典

梵语[编辑]

其他書寫系統[编辑]

词源[编辑]

源自原始印歐語 *bʰel- (光亮的,明亮的)。與古希臘語 φαλός (phalós, 白色)拉丁語 flavus (黃色)俄語 бе́лый (bélyj)古典亞美尼亞語 բալ (bal, )古英語 bǣl英語 bald)同源。與भर्ग (bhárga)有關。

发音[编辑]

名词[编辑]

भाल (bhālan

  1. 額頭
  2. 光彩光澤

变格[编辑]

भाल (bhāla)的中性a-詞幹變格
單數 雙數 複數
主格 भालम्
bhālam
भाले
bhāle
भालानि / भाला¹
bhālāni / bhālā¹
呼格 भाल
bhāla
भाले
bhāle
भालानि / भाला¹
bhālāni / bhālā¹
賓格 भालम्
bhālam
भाले
bhāle
भालानि / भाला¹
bhālāni / bhālā¹
工具格 भालेन
bhālena
भालाभ्याम्
bhālābhyām
भालैः / भालेभिः¹
bhālaiḥ / bhālebhiḥ¹
與格 भालाय
bhālāya
भालाभ्याम्
bhālābhyām
भालेभ्यः
bhālebhyaḥ
奪格 भालात्
bhālāt
भालाभ्याम्
bhālābhyām
भालेभ्यः
bhālebhyaḥ
屬格 भालस्य
bhālasya
भालयोः
bhālayoḥ
भालानाम्
bhālānām
方位格 भाले
bhāle
भालयोः
bhālayoḥ
भालेषु
bhāleṣu
備注
  • ¹吠陀

派生語彙[编辑]

  • 印地語:भाल (bhāl)
  • 馬拉地語:भाळ (bhāḷ)
  • 泰米爾語:பாலம் (pālam)