भारत
外观
印地語
[编辑]
詞源
[编辑]發音
[编辑]專有名詞
[编辑]भारत (bhārat) m (烏爾都語寫法 بھارت)
- 印度(國家名,位於南亞)
- 近義詞:इंडिया (iṇḍiyā)、हिंदुस्तान (hindustān)、भारतवर्ष (bhāratvarṣ)
派生詞
[编辑]克什米爾語
[编辑]詞源
[编辑]發音
[编辑]專有名詞
[编辑]भारत (bhārat) m (波斯-阿拉伯字母 بھارَت)
用法說明
[编辑]- 輔音 /bʰ/ 在克什米爾語中不存在,這個詞只用於非常正式或正式的場合。
延伸閱讀
[编辑]- S. K. Toshakhani; J. Lal Kaul; Mohiuddin Hajni; Prithvi Nath Pushp; Akhtar Mohiuddin (1968-1980年) Kashir Dictionary Vol 1[1] (Kashmiri),Jammu and Kashmir Academy of Art, Culture and Languages,第 377 頁
孔卡尼語
[编辑]詞源
[编辑]古典借詞,源自梵語 भारत (bhārata)。對照上古馬拉地語 𑘥𑘨𑘝 (bharata)、𑘥𑘰𑘨𑘝 (bhārata)、𑘥𑘰𑘨𑘞 (bhāratha)。
發音
[编辑]專有名詞
[编辑]भारत (bhārat) (拉丁字母 Bharot,卡納達文 ಭಾರತ)
馬拉地語
[编辑]詞源
[编辑]發音
[编辑]專有名詞
[编辑]भारत (bhārat)
近義詞
[编辑]- इंडिया (iṇḍiyā)
- हिन्दुस्तान (hindustān)
派生詞
[编辑]- भारतीय (bhārtīy)
尼泊爾語
[编辑]詞源
[编辑]發音
[编辑]專有名詞
[编辑]भारत (bhārata)
變格
[编辑]भारत 的變格 | |||
---|---|---|---|
單數 | |||
主格 | भारत (bhārat) | ||
賓格 | भारतलाई (bhāratlāī) | ||
工具格 | भारतले (bhāratle) | ||
與格 | भारतलाई (bhāratlāī) | ||
奪格 | भारतबाट (bhāratbāṭa) | ||
屬格 | भारतको (bhāratko) | ||
方位格 | भारतमा (bhāratmā) | ||
注釋:: |
尼瓦爾語
[编辑]詞源
[编辑]發音
[编辑]專有名詞
[编辑]भारत (bhārata) ? (尼瓦爾文拼寫 𑐨𑐵𑐬𑐟)
梵語
[编辑]詞源
[编辑]源自原始印度-雅利安語 *bhā́ratas ← 原始印歐語 *bʰer- (“帶”)。
發音
[编辑]形容詞
[编辑]भारत (bhārata)
變格
[编辑]भारत 的陽性 a-詞幹變格 | |||
---|---|---|---|
主格單數 | भारतः (bhārataḥ) | ||
屬格單數 | भारतस्य (bhāratasya) | ||
單數 | 雙數 | 複數 | |
主格 | भारतः (bhārataḥ) | भारतौ (bhāratau) | भारताः (bhāratāḥ) |
呼格 | भारत (bhārata) | भारतौ (bhāratau) | भारताः (bhāratāḥ) |
賓格 | भारतम् (bhāratam) | भारतौ (bhāratau) | भारतान् (bhāratān) |
工具格 | भारतेन (bhāratena) | भारताभ्याम् (bhāratābhyām) | भारतैः (bhārataiḥ) |
與格 | भारताय (bhāratāya) | भारताभ्याम् (bhāratābhyām) | भारतेभ्यः (bhāratebhyaḥ) |
離格 | भारतात् (bhāratāt) | भारताभ्याम् (bhāratābhyām) | भारतेभ्यः (bhāratebhyaḥ) |
屬格 | भारतस्य (bhāratasya) | भारतयोः (bhāratayoḥ) | भारतानाम् (bhāratānām) |
位格 | भारते (bhārate) | भारतयोः (bhāratayoḥ) | भारतेषु (bhārateṣu) |
भारत 的中性 a-詞幹變格 | |||
---|---|---|---|
主格單數 | भारतम् (bhāratam) | ||
屬格單數 | भारतस्य (bhāratasya) | ||
單數 | 雙數 | 複數 | |
主格 | भारतम् (bhāratam) | भारते (bhārate) | भारतानि (bhāratāni) |
呼格 | भारत (bhārata) | भारते (bhārate) | भारतानि (bhāratāni) |
賓格 | भारतम् (bhāratam) | भारते (bhārate) | भारतानि (bhāratāni) |
工具格 | भारतेन (bhāratena) | भारताभ्याम् (bhāratābhyām) | भारतैः (bhārataiḥ) |
與格 | भारताय (bhāratāya) | भारताभ्याम् (bhāratābhyām) | भारतेभ्यः (bhāratebhyaḥ) |
離格 | भारतात् (bhāratāt) | भारताभ्याम् (bhāratābhyām) | भारतेभ्यः (bhāratebhyaḥ) |
屬格 | भारतस्य (bhāratasya) | भारतयोः (bhāratayoḥ) | भारतानाम् (bhāratānām) |
位格 | भारते (bhārate) | भारतयोः (bhāratayoḥ) | भारतेषु (bhārateṣu) |
名詞
[编辑]भारत (bhārata) m
- 婆羅多人
- (與अश्वमेध (aśvamedha)連用)梨俱吠陀第5卷第27首的作者名。
- (與देववात (devavāta)、देवश्रवस् (devaśravas)連用)梨俱吠陀第3卷第23首的作者名。
- 火
- 演員(對比भरत (bharata))
- 在मेरु (meru)南邊照耀的太陽的名稱
變格
[编辑]單數 | 雙數 | 複數 | |
---|---|---|---|
主格 | भारतः (bhā́rataḥ) | भारतौ (bhā́ratau) भारता¹ (bhā́ratā¹) |
भारताः (bhā́ratāḥ) भारतासः¹ (bhā́ratāsaḥ¹) |
呼格 | भारत (bhā́rata) | भारतौ (bhā́ratau) भारता¹ (bhā́ratā¹) |
भारताः (bhā́ratāḥ) भारतासः¹ (bhā́ratāsaḥ¹) |
賓格 | भारतम् (bhā́ratam) | भारतौ (bhā́ratau) भारता¹ (bhā́ratā¹) |
भारतान् (bhā́ratān) |
工具格 | भारतेन (bhā́ratena) | भारताभ्याम् (bhā́ratābhyām) | भारतैः (bhā́rataiḥ) भारतेभिः¹ (bhā́ratebhiḥ¹) |
與格 | भारताय (bhā́ratāya) | भारताभ्याम् (bhā́ratābhyām) | भारतेभ्यः (bhā́ratebhyaḥ) |
奪格 | भारतात् (bhā́ratāt) | भारताभ्याम् (bhā́ratābhyām) | भारतेभ्यः (bhā́ratebhyaḥ) |
屬格 | भारतस्य (bhā́ratasya) | भारतयोः (bhā́ratayoḥ) | भारतानाम् (bhā́ratānām) |
方位格 | भारते (bhā́rate) | भारतयोः (bhā́ratayoḥ) | भारतेषु (bhā́rateṣu) |
- ¹吠陀
名詞
[编辑]भारत (bhārata) n
變格
[编辑]單數 | 雙數 | 複數 | |
---|---|---|---|
主格 | भारतम् (bhā́ratam) | भारते (bhā́rate) | भारतानि (bhā́ratāni) भारता¹ (bhā́ratā¹) |
呼格 | भारत (bhā́rata) | भारते (bhā́rate) | भारतानि (bhā́ratāni) भारता¹ (bhā́ratā¹) |
賓格 | भारतम् (bhā́ratam) | भारते (bhā́rate) | भारतानि (bhā́ratāni) भारता¹ (bhā́ratā¹) |
工具格 | भारतेन (bhā́ratena) | भारताभ्याम् (bhā́ratābhyām) | भारतैः (bhā́rataiḥ) भारतेभिः¹ (bhā́ratebhiḥ¹) |
與格 | भारताय (bhā́ratāya) | भारताभ्याम् (bhā́ratābhyām) | भारतेभ्यः (bhā́ratebhyaḥ) |
奪格 | भारतात् (bhā́ratāt) | भारताभ्याम् (bhā́ratābhyām) | भारतेभ्यः (bhā́ratebhyaḥ) |
屬格 | भारतस्य (bhā́ratasya) | भारतयोः (bhā́ratayoḥ) | भारतानाम् (bhā́ratānām) |
方位格 | भारते (bhā́rate) | भारतयोः (bhā́ratayoḥ) | भारतेषु (bhā́rateṣu) |
- ¹吠陀
參考文獻
[编辑]- Monier Williams (1899),“भारत”,A Sanskrit–English Dictionary, […],new版,Oxford:At the Clarendon Press,OCLC 458052227,第 0753 頁
分类:
- 源自梵語的印地語借詞
- 派生自梵語的印地語詞
- 有國際音標的印地語詞
- 印地語詞元
- 印地語專有名詞
- 印地語陽性名詞
- 印地語 亞洲國家
- 印地語 國家
- 源自梵語的克什米爾語借詞
- 源自梵語的克什米爾語古典借詞
- 派生自梵語的克什米爾語詞
- 有國際音標的克什米爾語詞
- 克什米爾語詞元
- 克什米爾語專有名詞
- 克什米爾語陽性名詞
- 有罕用詞義的克什米爾語詞
- 克什米爾語正式用語
- 克什米爾語 亞洲國家
- 克什米爾語 國家
- 源自梵語的孔卡尼語借詞
- 源自梵語的孔卡尼語古典借詞
- 派生自梵語的孔卡尼語詞
- 有國際音標的孔卡尼語詞
- 孔卡尼語詞元
- 孔卡尼語專有名詞
- 孔卡尼語 亞洲國家
- 孔卡尼語 國家
- 源自梵語的馬拉地語借詞
- 派生自梵語的馬拉地語詞
- 有國際音標的馬拉地語詞
- 馬拉地語詞元
- 馬拉地語專有名詞
- 馬拉地語 亞洲國家
- 馬拉地語 國家
- 源自梵語的尼泊爾語借詞
- 源自梵語的尼泊爾語古典借詞
- 派生自梵語的尼泊爾語詞
- 有國際音標的尼泊爾語詞
- 尼泊爾語詞元
- 尼泊爾語專有名詞
- 尼泊爾語 亞洲國家
- 尼泊爾語 國家
- 源自梵語的尼瓦爾語借詞
- 派生自梵語的尼瓦爾語詞
- 有國際音標的尼瓦爾語詞
- 尼瓦爾語詞元
- 尼瓦爾語專有名詞
- 以天城文書寫的尼瓦爾語專有名詞
- 尼瓦爾語 亞洲國家
- 尼瓦爾語 國家
- 源自原始印度-雅利安語的梵語繼承詞
- 派生自原始印度-雅利安語的梵語詞
- 派生自原始印歐語的梵語詞
- 有國際音標的梵語詞
- 梵語詞元
- 梵語形容詞
- 梵語名詞
- 梵語陽性名詞
- 梵語a-詞幹名詞
- 梵語中性名詞