पितामह

維基詞典,自由的多語言詞典

梵语[编辑]

词源[编辑]

पितृ (pitṛ́, 父親) +‎ मह (mahá, 大的)

发音[编辑]

名词[编辑]

पितामह (pitāmahám

  1. 祖父

变格[编辑]

पितामह (pitāmahá)的陽性a-詞幹變格
單數 雙數 複數
主格 पितामहः
pitāmaháḥ
पितामहौ
pitāmahaú
पितामहाः / पितामहासः¹
pitāmahā́ḥ / pitāmahā́saḥ¹
呼格 पितामह
pítāmaha
पितामहौ
pítāmahau
पितामहाः / पितामहासः¹
pítāmahāḥ / pítāmahāsaḥ¹
賓格 पितामहम्
pitāmahám
पितामहौ
pitāmahaú
पितामहान्
pitāmahā́n
工具格 पितामहेन
pitāmahéna
पितामहाभ्याम्
pitāmahā́bhyām
पितामहैः / पितामहेभिः¹
pitāmahaíḥ / pitāmahébhiḥ¹
與格 पितामहाय
pitāmahā́ya
पितामहाभ्याम्
pitāmahā́bhyām
पितामहेभ्यः
pitāmahébhyaḥ
奪格 पितामहात्
pitāmahā́t
पितामहाभ्याम्
pitāmahā́bhyām
पितामहेभ्यः
pitāmahébhyaḥ
屬格 पितामहस्य
pitāmahásya
पितामहयोः
pitāmaháyoḥ
पितामहानाम्
pitāmahā́nām
方位格 पितामहे
pitāmahé
पितामहयोः
pitāmaháyoḥ
पितामहेषु
pitāmahéṣu
備注
  • ¹吠陀