नूतन

維基詞典,自由的多語言詞典

梵语[编辑]

发音[编辑]

形容词[编辑]

नूतन (nū́tana)

  1. 的,新鮮的,新奇
  2. 新近的,現代

变格[编辑]

नूतन (nū́tana)的陽性a-詞幹變格
單數 雙數 複數
主格 नूतनः
nū́tanaḥ
नूतनौ
nū́tanau
नूतनाः / नूतनासः¹
nū́tanāḥ / nū́tanāsaḥ¹
呼格 नूतन
nū́tana
नूतनौ
nū́tanau
नूतनाः / नूतनासः¹
nū́tanāḥ / nū́tanāsaḥ¹
賓格 नूतनम्
nū́tanam
नूतनौ
nū́tanau
नूतनान्
nū́tanān
工具格 नूतनेन
nū́tanena
नूतनाभ्याम्
nū́tanābhyām
नूतनैः / नूतनेभिः¹
nū́tanaiḥ / nū́tanebhiḥ¹
與格 नूतनाय
nū́tanāya
नूतनाभ्याम्
nū́tanābhyām
नूतनेभ्यः
nū́tanebhyaḥ
奪格 नूतनात्
nū́tanāt
नूतनाभ्याम्
nū́tanābhyām
नूतनेभ्यः
nū́tanebhyaḥ
屬格 नूतनस्य
nū́tanasya
नूतनयोः
nū́tanayoḥ
नूतनानाम्
nū́tanānām
方位格 नूतने
nū́tane
नूतनयोः
nū́tanayoḥ
नूतनेषु
nū́taneṣu
備注
  • ¹吠陀
नूतना (nū́tanā)的陰性ā-詞幹變格
單數 雙數 複數
主格 नूतना
nū́tanā
नूतने
nū́tane
नूतनाः
nū́tanāḥ
呼格 नूतने
nū́tane
नूतने
nū́tane
नूतनाः
nū́tanāḥ
賓格 नूतनाम्
nū́tanām
नूतने
nū́tane
नूतनाः
nū́tanāḥ
工具格 नूतनया / नूतना¹
nū́tanayā / nū́tanā¹
नूतनाभ्याम्
nū́tanābhyām
नूतनाभिः
nū́tanābhiḥ
與格 नूतनायै
nū́tanāyai
नूतनाभ्याम्
nū́tanābhyām
नूतनाभ्यः
nū́tanābhyaḥ
奪格 नूतनायाः
nū́tanāyāḥ
नूतनाभ्याम्
nū́tanābhyām
नूतनाभ्यः
nū́tanābhyaḥ
屬格 नूतनायाः
nū́tanāyāḥ
नूतनयोः
nū́tanayoḥ
नूतनानाम्
nū́tanānām
方位格 नूतनायाम्
nū́tanāyām
नूतनयोः
nū́tanayoḥ
नूतनासु
nū́tanāsu
備注
  • ¹吠陀
नूतन (nū́tana)的中性a-詞幹變格
單數 雙數 複數
主格 नूतनम्
nū́tanam
नूतने
nū́tane
नूतनानि / नूतना¹
nū́tanāni / nū́tanā¹
呼格 नूतन
nū́tana
नूतने
nū́tane
नूतनानि / नूतना¹
nū́tanāni / nū́tanā¹
賓格 नूतनम्
nū́tanam
नूतने
nū́tane
नूतनानि / नूतना¹
nū́tanāni / nū́tanā¹
工具格 नूतनेन
nū́tanena
नूतनाभ्याम्
nū́tanābhyām
नूतनैः / नूतनेभिः¹
nū́tanaiḥ / nū́tanebhiḥ¹
與格 नूतनाय
nū́tanāya
नूतनाभ्याम्
nū́tanābhyām
नूतनेभ्यः
nū́tanebhyaḥ
奪格 नूतनात्
nū́tanāt
नूतनाभ्याम्
nū́tanābhyām
नूतनेभ्यः
nū́tanebhyaḥ
屬格 नूतनस्य
nū́tanasya
नूतनयोः
nū́tanayoḥ
नूतनानाम्
nū́tanānām
方位格 नूतने
nū́tane
नूतनयोः
nū́tanayoḥ
नूतनेषु
nū́taneṣu
備注
  • ¹吠陀

派生語彙[编辑]

  • Lua错误 在Module:Etymology/templates/descendant的第177行:attempt to call method 'getNonEtymologicalCode' (a nil value)