नाभि

維基詞典,自由的多語言詞典

印地語[编辑]

詞源[编辑]

借自梵語 नाभि (nābhi)

發音[编辑]

  • (德里印地語) IPA(幫助)/nɑː.bʱiː/, [n̪äː.bʱiː]

名詞[编辑]

नाभि (nābhif (烏爾都語寫法 نابھی‎)

  1. (正式) 肚臍
    近義詞: ढोंढ़ी (ḍhõṛhī)तोंदी (tondī)नाफ़ (nāf)

相關詞彙[编辑]

馬拉地語[编辑]

詞源[编辑]

借自梵語 नाभि (nābhi)

名詞[编辑]

नाभि (nābhif

  1. 肚臍

梵語[编辑]

詞源[编辑]

源自原始印度-雅利安語 *Hnā́bʰiṣ ← 原始印度-伊朗語 *Hnā́bʰiš ← 原始印歐語 *h₃nóbʰ-is ← *h₃nebʰ- (肚臍)。與古普魯士語 nabis, 古希臘語 ὀμφαλός (omphalós), 拉丁語 umbilicus, 古英語 nafola (英語 navel)同源。

發音[编辑]

名詞[编辑]

नाभि (nābhif

  1. 肚臍
  2. 中心

變格[编辑]

नाभि (nā́bhi)的陰性i-詞幹變格
單數 雙數 複數
主格 नाभिः
nā́bhiḥ
नाभी
nā́bhī
नाभयः
nā́bhayaḥ
呼格 नाभे
nā́bhe
नाभी
nā́bhī
नाभयः
nā́bhayaḥ
賓格 नाभिम्
nā́bhim
नाभी
nā́bhī
नाभीः
nā́bhīḥ
工具格 नाभ्या
nā́bhyā
नाभिभ्याम्
nā́bhibhyām
नाभिभिः
nā́bhibhiḥ
與格 नाभये / नाभ्ये¹ / नाभ्यै²
nā́bhaye / nā́bhye¹ / nā́bhyai²
नाभिभ्याम्
nā́bhibhyām
नाभिभ्यः
nā́bhibhyaḥ
奪格 नाभेः / नाभ्याः²
nā́bheḥ / nā́bhyāḥ²
नाभिभ्याम्
nā́bhibhyām
नाभिभ्यः
nā́bhibhyaḥ
屬格 नाभेः / नाभ्याः²
nā́bheḥ / nā́bhyāḥ²
नाभ्योः
nā́bhyoḥ
नाभीनाम्
nā́bhīnām
方位格 नाभौ / नाभ्याम्²
nā́bhau / nā́bhyām²
नाभ्योः
nā́bhyoḥ
नाभिषु
nā́bhiṣu
備注
  • ¹較不常見
  • ²晚期梵語

派生詞[编辑]