跳转到内容

दीप

維基詞典,自由的多語言詞典
參見:दीप्

印地语

[编辑]

词源

[编辑]

源自梵語 दीप (dīpa),源自原始印歐語 *dyew(p)- (用光淨化)*dyew- (明亮,發光) 意思的擴展。與梵語 दीप् (dīp閃耀,燃燒)有關。

名词

[编辑]

दीप (dīpm (烏爾都語寫法 دیپ)

变格

[编辑]

近义词

[编辑]

巴利语

[编辑]

其他形式

[编辑]

名词

[编辑]

दीप m

  1. dīpa天城文形式

变格

[编辑]

梵语

[编辑]

词源

[编辑]

源自詞根 दीप् (dīp閃耀,燃燒) +‎ -अ (-a名詞化後綴)

发音

[编辑]

名词

[编辑]

दीप (dīpa) 詞幹m

变格

[编辑]
陽性 a-詞幹दीप 的變格
單數 雙數 複數
主格 दीपः (dīpaḥ) दीपौ (dīpau)
दीपा¹ (dīpā¹)
दीपाः (dīpāḥ)
दीपासः¹ (dīpāsaḥ¹)
呼格 दीप (dīpa) दीपौ (dīpau)
दीपा¹ (dīpā¹)
दीपाः (dīpāḥ)
दीपासः¹ (dīpāsaḥ¹)
賓格 दीपम् (dīpam) दीपौ (dīpau)
दीपा¹ (dīpā¹)
दीपान् (dīpān)
工具格 दीपेन (dīpena) दीपाभ्याम् (dīpābhyām) दीपैः (dīpaiḥ)
दीपेभिः¹ (dīpebhiḥ¹)
與格 दीपाय (dīpāya) दीपाभ्याम् (dīpābhyām) दीपेभ्यः (dīpebhyaḥ)
奪格 दीपात् (dīpāt) दीपाभ्याम् (dīpābhyām) दीपेभ्यः (dīpebhyaḥ)
屬格 दीपस्य (dīpasya) दीपयोः (dīpayoḥ) दीपानाम् (dīpānām)
方位格 दीपे (dīpe) दीपयोः (dīpayoḥ) दीपेषु (dīpeṣu)
  • ¹吠陀

派生語彙

[编辑]
  • 印度斯坦語:
    • 印地語: दीप (dīp)
    • 烏爾都語: دیپ (dep)
  • 巴利語: dīpa
  • 泰米爾語: தீபம் (tīpam)
  • 泰盧固語: దీపము (dīpamu)