तृतीय
外观
印地语
[编辑]词源
[编辑]发音
[编辑]形容词
[编辑]तृतीय (tŕtīya)
梵语
[编辑]其他書寫系統
[编辑]其他文字
- তৃতীয (阿薩姆文)
- ᬢᬺᬢᬷᬬ (峇里文字)
- তৃতীয (孟加拉文)
- 𑰝𑰴𑰝𑰱𑰧 (拜克舒基文)
- 𑀢𑀾𑀢𑀻𑀬 (婆羅米文)
- တၖတီယ (緬甸文)
- તૃતીય (古吉拉特文)
- ਤ੍ਹਤੀਯ (古木基文)
- 𑌤𑍃𑌤𑍀𑌯 (古蘭塔文)
- ꦠꦽꦠꦷꦪ (爪哇字母)
- ತೃತೀಯ (卡納達文)
- ត្ឫតីយ (高棉文)
- ຕ຺ຣິຕີຍ (寮文)
- തൃതീയ (馬拉雅拉姆文)
- ᢠᡵᡳᢠᡳᡳᠶᠠ (滿文)
- 𑘝𑘵𑘝𑘲𑘧 (莫迪文)
- ᢐᠷᢈᢐᢈᢈᠶ᠋ᠠ᠋ (蒙古文)
- 𑦽𑧖𑦽𑧓𑧇 (南迪城文)
- 𑐟𑐺𑐟𑐷𑐫 (尼瓦爾文)
- ତୃତୀଯ (奧里亞文)
- ꢡꢺꢡꢷꢫ (索拉什特拉文)
- 𑆠𑆸𑆠𑆵𑆪 (夏拉達文)
- 𑖝𑖴𑖝𑖱𑖧 (悉曇文字)
- තෘතීය (僧伽羅文)
- 𑩫𑩙𑩫𑩑𑩛𑩻 (索永布文字)
- తృతీయ (泰盧固文)
- ตฺฤตีย (泰文)
- ཏྲྀ་ཏཱི་ཡ (藏文)
- 𑒞𑒵𑒞𑒱𑒨 (提爾胡塔文)
- 𑨙𑨼𑨉𑨙𑨁𑨊𑨪 (札那巴札爾方形字母)
词源
[编辑]源自त्रि (tri)。
发音
[编辑]形容词
[编辑]तृतीय (tṛtī́ya) stem
变格
[编辑]單數 | 雙數 | 複數 | |
---|---|---|---|
主格 | तृतीयः (tṛtī́yaḥ) | तृतीयौ (tṛtī́yau) तृतीया¹ (tṛtī́yā¹) |
तृतीयाः (tṛtī́yāḥ) तृतीयासः¹ (tṛtī́yāsaḥ¹) |
呼格 | तृतीय (tṛ́tīya) | तृतीयौ (tṛ́tīyau) तृतीया¹ (tṛ́tīyā¹) |
तृतीयाः (tṛ́tīyāḥ) तृतीयासः¹ (tṛ́tīyāsaḥ¹) |
賓格 | तृतीयम् (tṛtī́yam) | तृतीयौ (tṛtī́yau) तृतीया¹ (tṛtī́yā¹) |
तृतीयान् (tṛtī́yān) |
工具格 | तृतीयेन (tṛtī́yena) | तृतीयाभ्याम् (tṛtī́yābhyām) | तृतीयैः (tṛtī́yaiḥ) तृतीयेभिः¹ (tṛtī́yebhiḥ¹) |
與格 | तृतीयाय (tṛtī́yāya) | तृतीयाभ्याम् (tṛtī́yābhyām) | तृतीयेभ्यः (tṛtī́yebhyaḥ) |
奪格 | तृतीयात् (tṛtī́yāt) | तृतीयाभ्याम् (tṛtī́yābhyām) | तृतीयेभ्यः (tṛtī́yebhyaḥ) |
屬格 | तृतीयस्य (tṛtī́yasya) | तृतीययोः (tṛtī́yayoḥ) | तृतीयानाम् (tṛtī́yānām) |
方位格 | तृतीये (tṛtī́ye) | तृतीययोः (tṛtī́yayoḥ) | तृतीयेषु (tṛtī́yeṣu) |
- ¹吠陀
單數 | 雙數 | 複數 | |
---|---|---|---|
主格 | तृतीया (tṛtī́yā) | तृतीये (tṛtī́ye) | तृतीयाः (tṛtī́yāḥ) |
呼格 | तृतीये (tṛ́tīye) | तृतीये (tṛ́tīye) | तृतीयाः (tṛ́tīyāḥ) |
賓格 | तृतीयाम् (tṛtī́yām) | तृतीये (tṛtī́ye) | तृतीयाः (tṛtī́yāḥ) |
工具格 | तृतीयया (tṛtī́yayā) तृतीया¹ (tṛtī́yā¹) |
तृतीयाभ्याम् (tṛtī́yābhyām) | तृतीयाभिः (tṛtī́yābhiḥ) |
與格 | तृतीयायै (tṛtī́yāyai) | तृतीयाभ्याम् (tṛtī́yābhyām) | तृतीयाभ्यः (tṛtī́yābhyaḥ) |
奪格 | तृतीयायाः (tṛtī́yāyāḥ) तृतीयायै² (tṛtī́yāyai²) |
तृतीयाभ्याम् (tṛtī́yābhyām) | तृतीयाभ्यः (tṛtī́yābhyaḥ) |
屬格 | तृतीयायाः (tṛtī́yāyāḥ) तृतीयायै² (tṛtī́yāyai²) |
तृतीययोः (tṛtī́yayoḥ) | तृतीयानाम् (tṛtī́yānām) |
方位格 | तृतीयायाम् (tṛtī́yāyām) | तृतीययोः (tṛtī́yayoḥ) | तृतीयासु (tṛtī́yāsu) |
- ¹吠陀
- ²梵書
單數 | 雙數 | 複數 | |
---|---|---|---|
主格 | तृतीयम् (tṛtī́yam) | तृतीये (tṛtī́ye) | तृतीयानि (tṛtī́yāni) तृतीया¹ (tṛtī́yā¹) |
呼格 | तृतीय (tṛ́tīya) | तृतीये (tṛ́tīye) | तृतीयानि (tṛ́tīyāni) तृतीया¹ (tṛ́tīyā¹) |
賓格 | तृतीयम् (tṛtī́yam) | तृतीये (tṛtī́ye) | तृतीयानि (tṛtī́yāni) तृतीया¹ (tṛtī́yā¹) |
工具格 | तृतीयेन (tṛtī́yena) | तृतीयाभ्याम् (tṛtī́yābhyām) | तृतीयैः (tṛtī́yaiḥ) तृतीयेभिः¹ (tṛtī́yebhiḥ¹) |
與格 | तृतीयाय (tṛtī́yāya) | तृतीयाभ्याम् (tṛtī́yābhyām) | तृतीयेभ्यः (tṛtī́yebhyaḥ) |
奪格 | तृतीयात् (tṛtī́yāt) | तृतीयाभ्याम् (tṛtī́yābhyām) | तृतीयेभ्यः (tṛtī́yebhyaḥ) |
屬格 | तृतीयस्य (tṛtī́yasya) | तृतीययोः (tṛtī́yayoḥ) | तृतीयानाम् (tṛtī́yānām) |
方位格 | तृतीये (tṛtī́ye) | तृतीययोः (tṛtī́yayoḥ) | तृतीयेषु (tṛtī́yeṣu) |
- ¹吠陀
派生語彙
[编辑]副词
[编辑]तृतीय (tṛtī́ya)