कोटि

維基詞典,自由的多語言詞典

梵語[编辑]

梵語數字 ()
 ←  10,000  ←  1,000,000 (106) १०००००००
10,000,000 (107)
100,000,000 (108)  →  10,000,000,000 (1010)  → 
    基數詞कोटि (koṭi)

替代寫法[编辑]

詞源[编辑]

可能原為蒙達語。對照Bodo Gadaba [script needed] (koɽi, 二十)

發音[编辑]

名詞[编辑]

कोटि (koṭif

  1. 千萬
  2. 末端

變格[编辑]

कोटि (koṭi)的陰性i-詞幹變格
單數 雙數 複數
主格 कोटिः
koṭiḥ
कोटी
koṭī
कोटयः
koṭayaḥ
呼格 कोटे
koṭe
कोटी
koṭī
कोटयः
koṭayaḥ
賓格 कोटिम्
koṭim
कोटी
koṭī
कोटीः
koṭīḥ
工具格 कोट्या
koṭyā
कोटिभ्याम्
koṭibhyām
कोटिभिः
koṭibhiḥ
與格 कोटये / कोट्ये¹ / कोट्यै²
koṭaye / koṭye¹ / koṭyai²
कोटिभ्याम्
koṭibhyām
कोटिभ्यः
koṭibhyaḥ
奪格 कोटेः / कोट्याः²
koṭeḥ / koṭyāḥ²
कोटिभ्याम्
koṭibhyām
कोटिभ्यः
koṭibhyaḥ
屬格 कोटेः / कोट्याः²
koṭeḥ / koṭyāḥ²
कोट्योः
koṭyoḥ
कोटीनाम्
koṭīnām
方位格 कोटौ / कोट्याम्²
koṭau / koṭyām²
कोट्योः
koṭyoḥ
कोटिषु
koṭiṣu
備注
  • ¹較不常見
  • ²晚期梵語

派生詞[编辑]