कर्कट

維基詞典,自由的多語言詞典

梵語[编辑]

詞源[编辑]

源自原始印度-雅利安語 *karkartas,Pokorny 認為與कर्कर (karkara, )有關,源自原始印歐語 *kar- ()(參見威爾士語 crach (硬層), 原始斯拉夫語 *rakъ (鰲蝦))。拉丁語 cancer古希臘語 καρκίνος (karkínos, )可能也有關,但不確定。

名詞[编辑]

कर्कट (karkaṭam

  1. (占星術) 巨蟹座
  2. 一種鳥類的名稱
  3. 幾種植物的名稱
  4. 植物的纖維狀
  5. 手勢的一種
  6. 發燒的一種
  7. 性交的一種

變格[编辑]

कर्कट 的陽性 a-詞幹變格
主格單數 कर्कटः (karkaṭaḥ)
屬格單數 कर्कटस्य (karkaṭasya)
單數 雙數 複數
主格 कर्कटः (karkaṭaḥ) कर्कटौ (karkaṭau) कर्कटाः (karkaṭāḥ)
呼格 कर्कट (karkaṭa) कर्कटौ (karkaṭau) कर्कटाः (karkaṭāḥ)
賓格 कर्कटम् (karkaṭam) कर्कटौ (karkaṭau) कर्कटान् (karkaṭān)
工具格 कर्कटेन (karkaṭena) कर्कटाभ्याम् (karkaṭābhyām) कर्कटैः (karkaṭaiḥ)
與格 कर्कटाय (karkaṭāya) कर्कटाभ्याम् (karkaṭābhyām) कर्कटेभ्यः (karkaṭebhyaḥ)
離格 कर्कटात् (karkaṭāt) कर्कटाभ्याम् (karkaṭābhyām) कर्कटेभ्यः (karkaṭebhyaḥ)
屬格 कर्कटस्य (karkaṭasya) कर्कटयोः (karkaṭayoḥ) कर्कटानाम् (karkaṭānām)
位格 कर्कटे (karkaṭe) कर्कटयोः (karkaṭayoḥ) कर्कटेषु (karkaṭeṣu)

派生語彙[编辑]

參考資料[编辑]