उष्ट्र

維基詞典,自由的多語言詞典

梵语[编辑]

其他書寫系統[编辑]

词源[编辑]

源自原始印度-伊朗語 *úštras,可能源自原始印歐語 *ūsr- (水牛)。與阿維斯陀語 𐬎𐬱𐬙𐬭𐬀 (uštra)古英語 ūr同源。

发音[编辑]

名词[编辑]

उष्ट्र (úṣṭram

  1. 駱駝
  2. 水牛
  3. 由這兩種動物拉動的

变格[编辑]

उष्ट्र (úṣṭra)的陽性a-詞幹變格
單數 雙數 複數
主格 उष्ट्रः
úṣṭraḥ
उष्ट्रौ
úṣṭrau
उष्ट्राः / उष्ट्रासः¹
úṣṭrāḥ / úṣṭrāsaḥ¹
呼格 उष्ट्र
úṣṭra
उष्ट्रौ
úṣṭrau
उष्ट्राः / उष्ट्रासः¹
úṣṭrāḥ / úṣṭrāsaḥ¹
賓格 उष्ट्रम्
úṣṭram
उष्ट्रौ
úṣṭrau
उष्ट्रान्
úṣṭrān
工具格 उष्ट्रेण
úṣṭreṇa
उष्ट्राभ्याम्
úṣṭrābhyām
उष्ट्रैः / उष्ट्रेभिः¹
úṣṭraiḥ / úṣṭrebhiḥ¹
與格 उष्ट्राय
úṣṭrāya
उष्ट्राभ्याम्
úṣṭrābhyām
उष्ट्रेभ्यः
úṣṭrebhyaḥ
奪格 उष्ट्रात्
úṣṭrāt
उष्ट्राभ्याम्
úṣṭrābhyām
उष्ट्रेभ्यः
úṣṭrebhyaḥ
屬格 उष्ट्रस्य
úṣṭrasya
उष्ट्रयोः
úṣṭrayoḥ
उष्ट्राणाम्
úṣṭrāṇām
方位格 उष्ट्रे
úṣṭre
उष्ट्रयोः
úṣṭrayoḥ
उष्ट्रेषु
úṣṭreṣu
備注
  • ¹吠陀

派生語彙[编辑]

参考资料[编辑]