इषु

維基詞典,自由的多語言詞典

梵語[编辑]

詞源[编辑]

源自原始印度-雅利安語 *(H)íṣuṣ ← 原始印度-伊朗語 *(H)íšuš ← 原始印歐語 *(H)ísus ()。與古希臘語 ἰός (iós, )阿維斯陀語 𐬌𐬱𐬎 (išu, )同源。

發音[编辑]

名詞[编辑]

इषु (iṣum

  1. 近義詞: बाण (bāṇa)शारी (śārī)बुन्द (bunda)

變格[编辑]

इषु (íṣu)的陽性u-詞幹變格
單數 雙數 複數
主格 इषुः
íṣuḥ
इषू
íṣū
इषवः
íṣavaḥ
呼格 इषो
íṣo
इषू
íṣū
इषवः
íṣavaḥ
賓格 इषुम्
íṣum
इषू
íṣū
इषून्
íṣūn
工具格 इषुणा / इष्वा¹
íṣuṇā / íṣvā¹
इषुभ्याम्
íṣubhyām
इषुभिः
íṣubhiḥ
與格 इषवे / इष्वे²
íṣave / íṣve²
इषुभ्याम्
íṣubhyām
इषुभ्यः
íṣubhyaḥ
奪格 इषोः / इष्वः²
íṣoḥ / íṣvaḥ²
इषुभ्याम्
íṣubhyām
इषुभ्यः
íṣubhyaḥ
屬格 इषोः / इष्वः²
íṣoḥ / íṣvaḥ²
इष्वोः
íṣvoḥ
इषूणाम्
íṣūṇām
方位格 इषौ
íṣau
इष्वोः
íṣvoḥ
इषुषु
íṣuṣu
備注
  • ¹吠陀
  • ²較不常見